SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ७९६ उत्तराध्ययनसूत्रे . स्त्रीपुरुषादयोऽनेकविधाः सिद्धाभवन्तीत्युक्तम् , तत्रापि क्व कियन्तः सिध्यन्तीत्याशयाहमूलम्-देस य नपुंसएसु, वीसं इतिथंयासु य । पुरिसेसु य अहसयं, लमएँ णेगेण सिझइ ॥ ५२ ॥ चैत्तारि ये गिहिलिंगे, अन्नलिंगे दसैव यें । सलिंगेण अहसंयं, समए णेगेण सिंज्झइ ॥५३॥ उक्कोसो गाहणाए य, सिति जुगवं दुवे । चंतारि जहन्नाएँ, मैज्झे अठुत्तरं संयं ॥५४॥ चउरुडलोएँ य दुवे सैमुद्दे, तओजैले वील महे तहेव यें। सयंचे अठुत्तरंतिरियलोए,समएणेगेण लिम्झति धुवं॥५५॥ छाया-दश च नपुंसकेषु, विंशतिः स्त्रीषु च । पुरुषेषु चाऽष्टशतम् , समयेन एकेन सिध्यन्ति ॥५२॥ चत्वारश्च गृहिलिङ्गे, अन्यलिङ्गे दशैव च । स्वलिङ्गेन चाऽष्टशतम् , समये नैकेन सिध्यन्ति ॥५३॥ उत्कृष्टाऽवगाहनायां च, सिध्यतः युगपत् द्वौ । चत्वारः जघन्यायां मध्ये अष्टोत्तरं शतम् ॥ ५४॥ चत्वारः, ऊर्ध्वलोके च द्वौ समुद्र, त्रयोजले विंशतिः अधस्तथैव च । शतञ्चाष्टोत्तरं तियग्लोके, समये नैकेन सिध्यन्ति ध्रुवम् ॥ ५५ ॥ टीका-'दस य नपुंसएप्लु' इत्यादि । नपुंसकेषु दश-दशसंख्यकाः, एकेन समयेन-एकस्मिन् समये, अविभागका स्त्री पुरुष आदि अनेक प्रकार के जीव सिद्ध होते है, अतः सिद्धों में भी अनेक प्रकारता आती है। इसलिये अब सूत्रकार 'कहां किस लिङ्गसे कितने सिद्ध होते है ' इस पातको कहते है 'दस य' इत्यादि । अन्वयार्थ-(एगेण समयेण-एकेन समयेन) एक समय में (नपुंसएसु સ્ત્રી પુરૂષ આદિ અનેક પ્રકારના જીવ સિદ્ધ થાય છે. આથી સિદ્ધોમાં પણ અનેક પ્રકારતા આવે છે. આ કારણે હવે સૂત્રકાર “ક્યાં કઈ લિંગથી ४ा सिद्ध थाय छे. २१वातने ४ छ-" दस य" त्याला मन्वयार्थ- एगण समयेण-एकेन समयेन समयमा कृत्रिम नपुंसएसु --
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy