SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ रसभङ्गनिरूपणम् छाया-रसतस्तिक्तको यस्तु, भाज्यः स तु वर्णतः । गन्धत स्पर्शतश्चैव, भाज्यः संस्थानतोऽपिच ॥ ३० ॥ टीको-रसओ तित्तए जे उ' इत्यादि--- यस्तु स्कन्धोदिः, रसता=रस परिणामेन तिक्तः, स तु वर्णतः वर्णमाश्रिस्य भाज्यः, भजनया ज्ञातव्यः, तथा-न्धतः, स्पर्शतश्च, संस्थानतोऽपि च भाज्यः। अत्राऽप्युक्तरीत्या विंशतिभङ्गस्तित्तस्य विज्ञेयाः ॥३०॥ ___कटुकस्य भङ्गानाहमूलम्-रसओ कईए जे 3, मइए से 5 वण्णओ। गंधओ फासओ चेव, भैईए संठाणेओ वि थे ॥३१॥ छाया-रसतः कटुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च ॥ ३१ ॥ टीका-'रसओ कडुए जे उ' इत्यादि रसके भंगोंको समझाने के लिये प्रथम तिक्तरसके भंगोंको सूत्रकार कहते हैं—'रसओ तित्तए' इत्यादि । ____ अन्वयार्थ (जे-या) जो स्कन्ध आदि (रलओ-रसतः) रस परिणामकी अपेक्षा (त्तित्तए-तिक्तः) तिक्त होता है (ले उ-स तु) वह (वण्णओ-वर्णतः) वर्णकी अपेक्षा (अइए-भाज्यः) अजनीय होता है (गंधओ फासओ चेव वि य संठाणओ भइए-गन्धतः स्पर्शतश्चैव अपि च संस्थानतः भाज्यः) इसी तरह वह लिक्तरससे परिणत हुआ स्कन्ध आदि गंधकी अपेक्षा स्पर्शकी अपेक्षा तथा संस्थानकी अपेक्षा भी भाज्य जानना चाहिये। यहां पर भी उक्त रीतिके अनुसार बील भंग तिक्त रसके हो जाते है ॥३०॥ રસના ભંગને સમજવા માટે પ્રથમ તીખા રસના ભગોને સૂત્રકાર मता छ-" रसओ तित्तए" त्यालि । मन्वयार्थ-जे-यः २ २४५ माह रसओ-रसतः २४ परिणामनी भेपेक्षा तित्तए-तिक्तः तपाडाय छे. वण्णओ-वर्णतः पनी अपेक्षा भइए-भाज्यः मनाय डाय छे. गंधओ फासओ चेव विय संठाणओ भइए-न्धतः स्पर्शतश्चैव अपि च संस्थानतः भाज्यः २॥ शत ये ती रसथी परिणत भने २४५ मा ગધની અપેક્ષાએ, સ્પર્શની અપેક્ષાએ તથા સંસ્થાનની અપેક્ષાએ પણ ભાજ્ય જાણવા જોઈએ. અહીંયા પણ ઉપરની રીતિના અનુસાર તીખા રસના વીસ ભંગ થઈ જાય છે. એ ૩૦ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy