SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ૭૨ उत्तराध्ययनसूत्रे दुरभिगन्धस्य भङ्गानाह-- मूलम्-गंधओ जे भवे द्ब्भी , भईए से 5 वण्णओ। रसओ फोसओ चेवे, भैइए संठाणेओ वि थे ॥२९॥ छाया-गन्धतो यो भवे दुरभिः, भाज्यः स तु वर्णतः। रसतः स्पर्शतश्चैव, भाज्यः संस्थानोऽपि च ॥ २९ ॥ टीका-गंधओ जे भवे' इत्यादि व्याख्या माग्वत् । उक्तरीत्या दुरभिगन्धस्यापि त्रयोविंशतिर्भङ्गा भवन्ति । द्वयोर्गन्धयो भङ्गाः षट्चत्वारिंशद् भवन्तीति भावः ॥ २९ ॥ रसस्य भङ्गान् बोधयितुं प्रथमं तिक्तस्य भङ्गानाहमूलम्-रसओ तित्तए जे उ, भईए से उं वण्णओ। गंधओ फासओ चेव, भईए संठाणओ वि थे ॥३०॥ अब दुरभिगंधके भी तेईस संग सूत्रकार कहते हैं'गंधओ जे भवे दुम्भी ' इत्यादि। अन्वयार्थ (जे-यः) जो पुद्गल स्कंध (दुम्भी भवे-दुरभिः भवेत्) दुगंध गुणसे परिणत ( अर्थात् दुर्गन्धयुक्त) होता है (से-सः ) वह पुद्गल स्कंधादि ( वण्णओ भइए-वर्णतः भाज्यः ) वर्णकी अपेक्षा भज. नीय जानना चाहिये। इसी तरह ( रसओ फांसओ वि य संठाणओ भवे-रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः) रस स्पर्श तथा संस्थानकी अपेक्षा भाज्य जानना। भावार्थ-इसके भी तेईस भंग हैं। इस तरह दोनों गंधोंके छियालीस भंग हो जाते हैं ॥२९॥ હવે દુરભીગધના પણ તેવીસ ભંગ સૂત્રકાર બતાવે છે – "गंधओ जे भवे दुव्भी" त्यादि स-पयार्थ-जे-यः रे पुस २४५ मा दुव्भी भवे-दुरभिः भवेत् दुध गुथी परिणत डाय छ, से-सः ते पुस २४ाहि वण्णओ भइएवर्णतः भाज्यः पनी अपेक्षा मनीय Mg नये, २५१२४ शते रसओ फासओ विय संठाणओ भवे-रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः २४, २५श तथा સંસ્થાનની અપેક્ષા ભાજ્ય સમજવા ભાવાર્થ–આના પણ તેવીસ અંગ છે. આ પ્રમાણે બંને ગધના છેતાલીસ ભંગ થઈ જાય છે. રહે છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy