SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ७०६ उत्तरा - यथा प्रतिज्ञातमाहमूलम्-संतई पप्प तेऽगाई, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि" ये ॥१३॥ छाया--सन्ततिं प्राप्य तेऽनादयः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥ १३॥ टीका-'संतई पप्प' इत्यादि । ते-स्कन्धाः, परमाणुश्च, सन्तति-इदं विनष्टमपरं च तथोत्पन्नं तदपि विनष्टमन्यत्पुनस्तथोत्पन्नमित्यपराऽपरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य समाश्रित्य, अनादयः आदिरहिताः, अपि च अपर्यवसिताः अन्तरहिताः, स्थिति प्रतिनियत क्षेत्रावस्थानरूपां प्रतीत्य आश्रित्य, सादिका आदिसहिताः, अपि च सपर्यवसिता: अन्तसहिताः ॥ १३॥ सादिपर्यवसितत्वे कियत्कालमेषां स्थितिरित्याह-- मूलम्-असंखकाल मुक्कोसं, एकं समय जहन्निया । अजीवाण य रूवीण, ठिई ऐसा वियाहिया ॥१४॥ - अब काल के विभाग को कहते हैं--'संतइं' इत्यादि । अन्वयार्थ-(ते-ते) वे स्कन्ध और परमाणु (संतई पप्प-सन्ततिं प्राप्य ) अपरापर उत्पत्ति की प्रवाह स्वरूप सन्तति की अपेक्षा कर के (अणाई वि य अपज्जवसिया-अनादयः अपि च अपर्यवसिताः) अनादि और अनंत हैं-आदि अंतरहित हैं । (वि य-अपि च) तथा (ठिइं पडच्च साईया सपजवसिया-स्थितिं प्रतीत्य सादिकाः सपर्यवसिताः) प्रतिनियत क्षेत्रावस्थानरूप स्थिति की अपेक्षा करके ये दोनों आदिसहित अन्तसहित हैं ॥ १३ ॥ हवे अपना विभाग ४ छे.-" संतई " त्यादि। અવયાર્થતે-તે એ સ્કંધ અને પરમાણું ઉત્તરોત્તર ઉત્પત્તિના પ્રવાહ १३५ संततिनी अपेक्षान। १२0 अणाई वि य अपज्जवसिया-अनादयः अपि च अपर्यवसिताः मनाहि मन मनात छे, महिमतडित छ. वि य-अपि च तथा डिपडुच्च साइया सपज्जवसिया-स्थितिं प्रतीत्य सादिकाः सपर्यवसिकाः પ્રતિનિયત ક્ષેત્રાવસ્થાનરૂપ સ્થિતિની અપેક્ષાના કારણ એ બને આદિ સહિત मन्त सहित छ. ॥ १३॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy