SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ जीवाजीवस्वरूपनिरूपणम् ६८७ क्षतया प्रतीतः, लोको व्याख्याता तीर्थकरादिभिर्विशेषतः कथितः" जीवाजीवानामेव यथायोगमाधाराधेयभावरूपेण वर्तमानानां लोकात्मकत्वात् । तथाअजीवदेश आकाशः धर्माधर्मादिद्रव्यवर्जितः केवलाकाशरूपोऽजीवदेश:-अलोको व्याख्यातः,-अलोक इति कथितस्तीर्थकरादिभिः।। तथाचोक्तम्-धर्मादीनां कृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् । तै द्रव्यैः सहलोकस्तविपरीतं ह्यलोकाख्यम् ।।१॥२॥ इह जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह--- मूलम-दवओ खेत्तओ जेव, कालओ भावओ तहाँ। परूवणा तेसिं भवे, जीवाणं अजीवाण यं ॥३॥ छाया-द्रव्यतः क्षेत्रतश्चैव, कालतो भावतस्तथा।। प्ररूपणा तेषां भवति, जीवानामजीवानां च ॥३॥ टीका-'दव्वओ खेत्तओ' इत्यादि द्रव्यतः द्रव्यमाश्रित्य, इदं द्रव्यं एतावन्तश्च तझेदाः, इति । च-पुनः क्षेत्रतः कहते हैं-'जीवा चेव ' इत्यादि । ___अन्वयार्थ-(जीवाचेव अजीवा य-जीवाश्चैव अजीवाश्च) जीव और अजीवरूप (एस-एषः) यह (लोए वियाहिए-लोक व्याख्यातः) लोक है ऐसा तीर्थकर भगवन्तोंने कहा है । यथायोग आधार आधेय भावरूपसे वर्तमानजीव और अजीचोंमें लोकात्मकता है। (अजीव देसमागासेअजीवदेशः आकाशम् ) अजीवका अंश अजीवदेश है और यह अजीव देश धर्माधर्मादिद्रव्य रहित केवल आकाश स्वरूप है। (अलोए से वियाहिए-अलोकः सः व्याख्यातः) इसीको तीर्थकर आदि अलोक कहते हैं ॥२॥ अपना विमान साथी astaना विभागने छ - "जीवा चेव" त्या । सन्याय -जीवाचेव अजीवा य-जीवाश्चैव अजीवाश्च मन म१३५ एस-एषः मा लाए वियाहिए-लोकः व्याख्यातः सा छे से तीथ ४२ माहि ગણધરએ કહેલ છે. યથાયોગ આધાર આધેય ભાવરૂપથી વર્તમાન જીવ न्मने मामiaमता छ. अजीवदेसमागासे-अजीवदेशः आकाशम् मन અંશ અજીવ દેશ છે અને એ અજીવ દેશ ધર્મ અધર્મ આદિ દ્રવ્ય રહિત पण माश स्व३५ छ. अलोए से वियाहिए-अलोकः सः व्याख्यातः मान २४ तीथ ४२ माहि म ४ छ, ॥२॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy