SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ६८६ तराध्ययन सूत्रे परं पञ्चत्रिंशत्तमाध्ययनस्थितविपयश्रवणादनन्तरमित्यर्थः, जीवाजीवविभक्ति= जीवाश्च - उपयोगलक्षणाः, अजीवाश्च = तद्विपरीताः, जीवाऽजीवास्तेषां विभक्ति:विभागः- ततद्भेदादि कथनेन विभागपूर्वकमवस्थापनं जीवाजीवविभक्तिस्ताम् । मे= मम कथयतः यूयम् - एकमनसः = एकाग्रीकृतचित्ताः सन्तः, श्रृणुत । यां=जीवाजीव विभक्तिं ज्ञात्वा भिक्षुः संयमे संयमाराधने सम्यक्रयते = प्रयत्नं करोति ॥ १ ॥ जीवाजीव विभक्तिप्रसङ्गवशादेव लोकालोकविभक्तिं वक्तिमूलम् - जीवा चैव अजीवा यें, ऐस लोए वियाँहिए । अजीव देस मागासे, आलोए से वियोहिए ॥२॥ छाया - जीवाश्चैव अजीवाश्च, एपलोको व्याख्यातः । अजीवदेश आकाशः, अलोकः स व्याख्यातः ॥२॥ टीका- 'जीवाचेच' इत्यादि - “जीवाश्चैव अजीवाश्च=वक्ष्यमाणाः कोऽर्थः ?, जीवाजीवरूपः, एषः = प्रत्य जम्बू ! (इओ - इतः ) इस पेंतीसवें अध्ययन के भाव सुनने के बाद मैं तुम्हें . ( जीवाजीवविभतिं - जीवाजीवविभक्तिम् ) जीव और अजीव के विभाग को सुनाता हूं उसे तुम ( मे - मे) मुझ से ( एगमणा - एकमनसः) एकाग्र चित्त होकर (सुणेह - श्रृणुत) सुनो । ( जं जाणिऊण भिक्खू संजमे सम्म जयई-यां ज्ञात्वा भिक्षुः सय से सम्यकू यतते) जीस जिवाजीवविभक्ति को जानकर भिक्षु सयम की आराधना करने में अच्छी तरह से पयत्न करनेवाला बन जाता है ॥ १ ॥ जबतक जीव और अजीव के विभाग को साधु नहीं समझ लेता है तबतक संयम की आराधना में उसका प्रयत्न सफल नहीं होता है अतः सूत्रकार जीवाजीव के विभाग के प्रसङ्ग से लोकालोक के विभाग को इओ - इत: पांत्रीसभा अध्ययनतो भाव सांलेल्या यछी हुवे हुं तभने जीवा - जीवविभत्तिं - जीवाजीव विभक्तिं लव भने अलवना विभागने सलजावु छ . तो तसे ते मे मे भारी पासेथी एगमणा - एकमनसः येायचित्त मनीने सुणेह - श्रृणुत सांभोजं जाणिऊण भिक्खू संजमे सम्मं जयइयां ज्ञोत्वा भिक्षुः संयमे सम्यग्यतते ? वालवविलतिने सांलजीने लिक्षु सयभनी आराधना કરવામાં સારી રીતે પ્રયત્ન કરવાવાળા બની જાય છે. ।। ૧ ।। જ્યાં સુધી જીવ અને અજીવના વિભાગને સાધુ સમજી લેતા નથી ત્યાં સુધી સચમની આરાધનામાં તેને પ્રયત્ન સફળ થતા નથી. આથી સૂત્રકાર જીવા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy