SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे 'मक्खन' इति प्रसिद्धस्य स्पर्शः, यथा वा शिरीपकुसुमानां स्पर्शो भवति, अतो.. ऽप्यनन्तगुणः सुकुमारः स्पर्शों यथाक्रमं तिसूणामपि प्रशस्तलेश्यानां भवतीत्यर्थः।१९। गतं पञ्चमं स्पर्शद्वारं, संपति षष्ठं परिणामद्वारमाह--- मूलम्-तिविहो वा नवविहो वा, सत्तावीसँइ विहेकसीओ वा। दुसओ तैयालो वो, लेसाणं होई परिणामो ॥२०॥ छाया-त्रिविधो वा नवविधो वा, सप्तविंशतिविध एकाशीतिविधो वा । द्विशते त्रिचत्वारिंशद वा, लेश्यानां भवति परिणामः॥२०॥ टीका--'तिविहो वा' इत्यादि-- लेश्यानां पडूविधलेश्यानां मध्ये प्रत्येक लेश्यायाः परिणामस्त्रिविधो वा भवति जघन्यमध्यमोत्कृष्टभेदेनेति भावः। नवविधो वा भवति-एषामपि जघन्यादीनां स्वस्थानतारतम्य विचारणायां प्रत्येकं जघन्यादित्रयेण गुणने नवविधो भवतीत्यर्थः। नवनीत-मक्खन का स्पर्श तथा (सिरीसकुसुमाणं - सिरीषकुसुमानास्) शिरीषपुष्प का स्पर्श होता है (एत्तोवि अणंतगुणो-अतोऽपि अनंतगुणः) उससे भी अनंतगुणा कोमल स्पर्श (तिण्हपि पसत्थलेसाणं-तिसूणामपि प्रशस्तलेश्यानाम् भवति) तीन प्रशस्त-तेजःपद्म शुक्ल लेश्याओं का होता है ॥ १९॥ • अब सूत्रकार छट्ठा परिणाम द्वार कहते हैं-'तिविहो' इत्यादि।, 'अन्वयार्थ (लेसाणं-लेश्यानाम्) छ लेश्याओं के मध्य प्रत्येक लेश्या के परिणाम (तिविहो वा होइ-त्रिविधो वा भवति) जघन्य मध्यम एवं उत्कृष्ट के भेद से तीन प्रकार के होते हैं । अथवा (नवविहो होइ-नवविधोभवति) नौ प्रकार के होते हैं । इन जघन्य, मध्यम एवं उत्कृष्ट भेदों में भी अपने पिश अथवा नवणीयस्स-नवनीतस्य भानगुन २५श, तथा सिरीसकुसुमाणसिरीष कुसुमानाम् शिरीष युध्यता २५ थाय छे एत्तोविअणतगुणो अतोऽपि अणतगुणः सनाथी ५ मनता सुवाको २५ तिण्हपि पसत्थलेसाणं-तिसुणामपि प्रशस्तलेश्योनाम् भवतित्र] प्रशस्त त४, ५, शुसोश्यामाना हायछ॥१६॥ हुवे सूत्रा२ ७४! परिणामदारने ४ छ-" तिविहो" त्याह!... अन्वयार्थ लेसाण-लेश्यनाम् ७ वेश्यामानी पस्येन। प्रत्ये: सश्यान परिणाम त्तिविहो होइ-त्रिविधोवा भवति धन्य मध्यम मने टना मेथी in सानु डाय छ २मथा नवविहो होइ-नवविधो भवति न प्रा२र्नु ---- છે. એ જઘન્ય, મધ્યમ અને ઉત્કૃષ્ટ ભેદમાં પણ પિતપતાના સ્થાનમાં
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy