SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ६१७ प्रियदर्शिनी टीका अ०३४ प्रस्त्रस्तलेश्यात्रयस्य स्पर्शनिरूपणम् यथावा गोजिह्वायाः स्पर्शः, यथा वा-शाकपत्राणां-शाका-वृक्षविशेषस्तत्पत्राणां स्पर्शः कर्कशो भवति, अतोऽप्यनन्तगुणः कर्कशः, अप्रशस्तानां-कृष्ण-नीलकापोतीनां, लेश्यानां यथाक्रमं भवतीत्यर्थः ॥१८॥ अथ प्रशस्तलेश्यात्रयस्य स्पर्शमाहमूलम्-जह बूरस्स व फासो, नवणीयस्स व सिरीसकुसुमाणं । __अतोऽप्यनन्तगुणो, पसलेसाण तिण्हं पि ॥१९॥ छाया-यथा बूरस्य वा स्पर्शः, नवनीतस्य वा शिरीषकुसुमानाम् । ___ अतोऽप्यनन्तगुणः, प्रशस्तलेश्यानां तिसृणामपि ॥१९॥ टीका-'जह बूरस्स व फासो' इत्यादि यथा यादृशः, बूरस्य वनस्पतिविशेषस्य स्पर्शः, यथा वा नवनीतस्य= तीन लेश्याओं का स्पर्श कहते हैं—'जहकरमयस्स' इत्यादि। ___ अन्वयार्थ (जहा-यथा ) जैसा करगयस्स-क्रकचस्य ) करौंत-करवत-का (फासो-स्पर्शः) स्पर्श होता है (व-वा) अथवा-जैसा (गोजिभाणफांसो-गो जिह्वायाःस्पर्शः) गायकी जीभ का स्पर्श होता है। अथवा जैसा (सागरपत्ताणं फासो-शाकपत्राणां स्पर्शः) शाक वृक्ष के पत्रोंका स्पर्श होता है (एत्तोवि अणंतगुणो-अतोऽपि अनन्तगुणः) इससे भी अनंतगुणा कर्कश-खुरदारा स्पर्श (अप्पसत्थाणं-लेसाणं अप्रशस्तानां लेश्यानां भवति) अप्रशस्त-कृष्ण नील कापोतलेश्याओंका होता है।।१८ अब प्रशस्त तीन लेश्याओं का स्पर्श कहते हैं--'जहबूरस्स'इत्यादि। अन्वयार्थ (जहा-यथा) जैसा (बूरस्स फासो-बूरस्थ स्पर्शः) बूर नामक वनस्पतिका स्पर्श (व-वा) अथवा (नवणीयस्स-नवनीतस्य) ए वेश्या-माने ४९ छ-" जहकरगयस्स" त्याहि । म-क्याथ-जहा-यथा रेम करगयस्स-क्रकचस्य ४२१तना फासो-स्पर्शः २५श थाय छ, वा-वा मथवा रेभ. गोजिमाए फासो-गोजिह्वायाः स्पर्शः यनी सन २५ थाय छ, थप रभ सागपत्ताणं फासो-शाकपत्राणां स्पर्शः शान वेसामना पाहामांना २५श थाय छ, एत्तो वि अणंतगुणोअतोऽपि अनंतगुणः तनाथी ५४४ मत गण४४-१२-या स्पर्श अपसत्थाणं लेसाणं-अप्रशस्तानां लेश्यानां भवति २३५२d , नाद, पात લેશ્યાઓને હેય છે. ૧૮ हवे. प्रशस्त व वेश्यामाना २५शन ४ छ-"जहबूरस्स" त्या ! मन्याथ:-जहा यथा रेभ दूरस्स फासो-बूरस्य स्पर्शः भू२ नामनी वनस्५उ० ७८
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy