SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ६१६ उत्तराध्ययनसूत्रे टीका-'जह सुरभिकुसुमगंधो' इत्यादि-- यथा सुरभिकुसुमगन्धः, तथा-पिप्यमाणानां-चूर्ण्यमानानां, गन्धवासानां= गन्धाश्च वासाश्चेति गन्धवासाः, ये कोष्ठपुटपाकनिष्पन्ना स्ते गन्धाः, ये तु तदितरे ते वासा उच्यन्ते । गन्धवासकारणरूपाणि द्रव्याणि गन्धवासशब्देन गृह्यन्ते, तेषां वा गन्धो यथा भवति, अतोऽपि-अस्मादपि सुरभिकुसुमगन्धादेरपि, अनन्तगुणो गन्धस्तिमुणामपि प्रशस्तलेश्यानां तेजः पबशुक्लानां भवति ॥१७॥ गतं चतुर्थ गन्धद्वारं, तत्र प्रथममप्रशस्तलेश्यात्रयस्य स्पर्शमाहमूलम्-जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । एत्तो वि अणंतर्गुणो, लेसाणं अप्पसत्थाणं ॥१८॥ छाया-यथा क्रकचस्य स्पर्शी, गोजिताया वा शाकपत्राणां । अतोऽप्यनन्तगुणो, लेश्यानामप्रशस्तानाम् ॥ १८ ॥ टीका–'जह करगयस्स फासो' इत्यादियथा यादृशः, क्रकचस्य-करपत्रस्य 'करवत' इति भाषाप्रसिद्धस्य स्पर्शः, अब प्रशस्त तीन लेश्याओं का गंध कहते हैं-'जहसुरहि०'इत्यादि। अन्वयार्थ (जहा-यथा ) जैसी (सुरहि कुसुमगंन्धो-सुरभिकुसुमगंधः) सुगन्धित फूलों की सुगन्ध होती है अथवा (पिस्ससाणाणं-पिष्यमाणानाम् ) जैसे सुगन्ध पिसेजाते हुए सुगन्धी द्रव्यों में आती है (एतो वि-अतःअपि ) इनसे भी (अणंतगुणो गंधो तिण्हं पसत्थलेसाणं -अनंतगुणः गंधः तिसृणाम् प्रशस्तलेश्यानां भवति) अनंतगुणी अधिक सुगन्धि पीत, पद्म एवं शुक्ल इन तीन प्रशस्त लेश्याओं की होती है॥१७॥ अब मूत्रकार पांचवे स्पर्शद्वार को कहते हैं उन में प्रथम अप्रशस्त व र वेश्यामाना गधने हे छ“जहसुरहि." त्याहि । भ-क्या-जहा-यथा व शतनी सुरहिकुसुमगन्धो-सुरभिकुसुमगंधः समाधित यानी सुगध डाय छ, मथवा पिस्समाणाणं-पिष्यमाणानाम् सभ पासवाथी सुगधी द्रव्यमांथा सुगंध छुटती हाय छे, एत्तो वि-अतः अपि सनाथी ५ अणतगुणो गंधो तिण्हं पसत्थलेसाणं भवइ-अनन्तगुणः गन्धः तिसृणां प्रशस्तलेश्यानाम् भवति अनंत गी मधि सुगधी, तेस. पन मन શુકલ આ ત્રણ પ્રશસ્ત વેશ્યાઓની હોય છે ! ૧૭ | -- હવે સૂત્રકાર પાંચમા સ્પર્શ દ્વારને કહે છે, આમાં પ્રથમ અપ્રશસ્ત
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy