SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३४ तिसृणांप्रशस्तलेश्यानां गन्धनिरूपणम् छाया-यथा गोमृतस्य गन्धः, शुनक मृतस्य वा यथा अहिमृतस्य । अतोऽप्यनन्तगुणो, लेश्यानामप्रशस्तानाम् ॥ १६॥ टीका-'जह गोमडस्ल' इत्यादि यथा-गोमृतस्य-गोमृतं-मृतकशरीरं, तस्य गन्धः, यथा वा शुनकमृतस्य शुनकस्य-कुक्करस्य मृतं-मृतकशरीरं तस्य गन्धः यथा वा-अहिमृतस्य-अहिः सर्पस्तस्य मृतं मृतकशरीरं, तस्य गन्धो भवति आपत्वान्मृतकशब्दे ककारस्य लोपः। अतोप्यनन्तगुणो गन्धस्तु अप्रशस्तानां-अशुभानां, लेश्यानां कृष्णनीलकापोतीनां भवति ॥ १६ ॥ ___ अथ तिस्मृणां प्रशस्तलेश्यानां गन्धमाहमूलम्-जह सुरहिकुसुलगंधो, गंधवालाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पत्थलेसाण तिण्ही ॥१७॥ छाया-यथा सुरभिकुसुमगन्धो, गन्धवासानां पिष्यमाणानाम् । अतोऽन्यनन्तगुणः प्रशस्तलेश्यानां तिसूणामपि ॥१७॥ अब सूत्रकार चौथे गंध द्वार का वर्णन कहते हैं-जिसमें प्रथम अप्रशस्त तीन लेश्याओं का गंध कहते है-'जहणोलडस्स' इत्यादि । ___ अन्वयार्थ-(जहा-येथा) जैसी (गोमडस्स-गोकृतस्य ) गो के मृतक शरीर की (सुणगडस्स-शुनककृतस्य ) कुत्ते के भरे शरीर की अथवा (जहा-यथा) जैली (अहिमडस्स-अहिमृतस्य) सर्प के मरे शरीर की (गंन्धो-गन्धः) दुगंध होती है ( एत्तोचि अनंतगुणो गंधो अपसत्थाणं लेसाणं नायव्वो-अतोऽपि अनन्तगुणः गन्धः अप्रशस्तानां लेश्यानां ज्ञातव्यः) इससे भी अनंतगुणी अधिक गंध कृष्ण-नील एवं कापोत इन तीन अप्रशस्त लेश्याओं की होती है ॥ १६॥ - હવે સૂત્રકાર ચેથા ગંધદ્વારનું વર્ણન કરે છે, જેમાં પ્રથમ અપ્રશસ્ત ३ तेश्यामाना गधने ४ छ--" जहगोमडस्स" त्याहि । म-क्याथ--जहा-यथा र ४१२नी गोमडस्स-गोमृतस्य गायना भरेका शरीरनी सुणगमडस्स शुनकमृतस्य तराना भरे। शरी२नी अथवा अहिमडस्स-अहिमृतस्य सपना भरेता शशरनी जहा-यथा २वी गंधो-गन्धः दुध डाय छे. एत्तोवि अणंतगुणो गंधो अपसात्थाणं लेसाणं नायव्यो-अतोऽपि अनन्तगुणः गन्धः अप्रशस्तानां ज्ञातव्यः तेनाथी ५५मनात roll Aधि हु ४०, नी भने पर २ प २५प्रशस्त वेश्यामानी जाय छे. ॥१६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy