SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ५८४ उत्तराध्ययनसूत्रे भेदा असातस्यापि-असातावेदनीयस्यापि, तत्कारणानां प्राणातिपातादिनामपि बहुत्वादिति भावः ॥ ७॥ अथ मोहनीयप्रकृति प्ररूपयतिमूलम्-मोहणिज्जपि दुविहं, दंसणे चरणे तहा। दसणे 'तिविहं वुत्तं, चरणे दुविहं भवे ॥ ८॥ छाया--मोहनीयमपि द्विविधं, दर्शने चरणे तथा । दर्शने त्रिविधमुक्तं, चरणे द्विविधं भवति ॥८॥ टीका--'सोहणिज्जंपि' इत्यादि । मोहनियमपि द्विविधं वेदनीयमिव, द्वैविध्यमाह-'दसणे' इत्यादि । दर्शने तत्वार्थश्रद्धानरूपे, चरणे चारित्रे एवं च दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः। तत्र दर्शने मोहनीय दर्शनविषयकं मोहनीयं त्रिविधमुक्तम् चरणे मोहनीयं चारित्र मोहनीयं द्विविधं भवति ॥ ८ ॥ तथा अशातवेदनीय कर्मके कारण जो प्राणातिपात आदि हैं वे अनेक हैं। अत एव शातावेदनीय और अशातवेदनीय के अनेक भेद हैं ॥ ७ ॥ अब मोहनीय कर्म की प्रकृतियां कहते हैं- 'मोहणिज्जंपि' इत्यादि। अन्वयार्थ (मोहणिज्जपि दुविहं आहियं-मोहनीयमपि द्विविधम् आख्यातम् ) मोहनीय कर्म भी दो प्रकारका है-(दसणे चरणे तहाँ-दर्शने चरणे तथा ) दर्शन मोहनीय एवं चारित्र मोहनीय । (दसणे तिविहं वुत्तंदर्शने त्रिविधं उक्तं ) दर्शल मोहनीय तीन प्रकार का एवं (चरणे दुविहं भवे-चरणे द्विविधं भवेत् ) चारित्र लोहनीय दो प्रकारका है ॥ ८॥ તથા અસાતા વેદનીય કર્મનું કારણ જે પ્રાણાતિપાત આદિ છે તે અનેક છે. આ માટે સાતા વેદનીય અને અસાતા વેદનીયના અનેક ભેદ છે. | ૭ | ___ वे भाडनीय भनी प्रतिया ४ छ– “मोहणिजपि " त्याहि । सस्क्या -मोहणिज्जपि दुहि अहिवं-मोहनीयमपि द्विविधं आख्यातम् मानतीय में ५ मे प्रा२नु छ-दसणे चरणे तहा-दर्शने चरणे तथा-शन भाडनीय मन शास्त्रि माहनीय. दसणे तिविहं वुत्तं-दर्शने त्रिविधं उक्तं शन माहनीय त्र २॥ मने चरणे दुविहं भवे-चरणे द्विविधं भवति यास्त्रि मानीय - प्रा२ना छे. ॥८॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy