SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३३ वेदनीय-मोहनीयस्वरूपनिरूपणम् अथ वेदनीय प्रकृतिराह-- मूलम्-वेयणीयंपिय विहं, सायमसायं च आहियं । सायस्स उ बहू भयो, एमेव असायरस वि"॥ ७॥ छाया--वेदनीयमपि च द्विविधं, सातमसातं च आख्यातम् । सातस्य तु बहवो भेदाः, एवमेव असातस्यापि ॥ ७॥ टीका--'वेयणीयंपि' इत्यादि-- वेदनीयमपि द्विविधम् , सात-सुखम् , असातं-तद्विपरीतं दुःखं च आख्यातम् । इह सातासावयोः कारणरूपं कर्माऽण्युपचारात् सातमसातं चेत्युक्तम् । सातस्यापि बहवो भेदा, इह तु शब्दोऽप्यर्थकः । ज्ञानदर्शनावरणयोरेव न सन्ति बहवो भेदाः किं तु वेदनीयस्यापीति भावः । ___ बहुभेदवत्त्वं चास्य तत्कारणानामनुकम्पादीनां बहुत्वात् । एवमेव-बहवो ___ अब वेदनीयकर्म की नौ प्रकृतियां कहते हैं-' वेयणीयंपि' इत्यादि। अन्वयार्थ-(वेयणीयं पिदुविहं-वेदनीयमपि द्विविधम् ) वेदनीय कर्मकी भी दो प्रकृतियां हैं-(सायं-शातम्) शातवेदनीय१, चक्षु और (असायंअशातम् ) अशातवेदनीयर। शात-सुख एवं अशात-दुःखका नाम है। इनके कारणभूत कर्मको भी उपचारसे शात और अशात रूप (आहियंआख्यातम् ) कह दिया गया है। (सायन उ बहू भेया-सातस्य तु बहवो भेदाः ) शात वेदनीय कर्म के भी बहुत भेद हैं। केवल ज्ञानावरण एवं दर्शनावरणके ही भेद बहुत नहीं हैं किन्तु वेदनीय कर्मके भी बहुतभेद हैं। इसी प्रकार-(असायस्स वि-अशातस्यापि ) असातवेदनीय कर्मके भी अनेक भेद हैं। शातवेदनीय कर्मके कारण भी अनुकम्पा आदि हैं वे वे वहनीय भनी प्रतियान छ-" वेयणीयपि” त्याला मन्वयार्थ-वेयणीयपि दुविहं-वेदनीयमपि.द्विविधम् वहनीय भनी में प्रतियोछेशातं-शातम् सात वहनीय (1) असायं-अशातम् मसात वहनीय (२) साता-सुमनु નામ છે, અને અસાતા દુઃખનું નામ છે. એનાં કારભૂત કર્મોને પણ ઉપચારથી साता भने मसात।३५ आहिय-आख्यातम् वामां आवे छे. सायस्स उ वहूभेया-सातस्य तु बहवो भेदाः सातवहनीय भनां ५ घणा से छे. व ज्ञानाવરણીય અને દર્શનાવરણીયના જ ભેદ ઘણા નથી પરંતુ વેદનીય કર્મના પણ घर मे छे. २प्रमाणे असायस्स वि-असातस्यापि सातावहनीय भना પણ એકેક ભેદ છે. સાતા વેદનીય કર્મનું કારણ જે અનુકંપા આદિ છે તે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy