SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३३ दर्शनमोहनीयस्य भेदनिरूपणम् तत्र दर्शनमोहनीयस्य त्रैविध्यमाहमूलम्-सम्मत्तं चैव मिच्छत्तं, सम्मामिच्छत्तमेवै य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसंणे ॥९॥ छाया-सम्यक्त्वं चैव मिथ्यात्वं, सम्यग्मिथ्यात्वमेव च । एतास्तिस्रः प्रकृतयो, मोहनीयस्य दर्शने ॥९॥ टीका-'सम्मत्तं चेव' इत्यादि सम्यक्त्वं-मोहनीयकर्मपुद्गलानां यावानंशः शुद्धः, स शुद्धदलिकमित्युच्यते, तदेव-सम्यक्त्वं-सम्यक्त्वमोहनीयम् , यदुदये तत्त्वादिभिरुचिरूपं तत्त्वार्थश्रद्धानं समुत्पद्यते । तथा-मिथ्यात्वम्-अशुद्धदलिकरूपं, यदुदये सति अतत्त्वेषु तत्त्वबुद्धि र्जायते । तथा-सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं च, यदुदये सति जीवस्योभयः स्वभावो भवति । इह सम्यक्त्वाद्या जीवधर्मास्तथापि तत्कारणरूपतया दलिकानामपि सम्यक्त्वादिव्यपदेशः । एताः-सम्यक्त्व-मिथ्यात्व-सम्यगमिथ्यात्वरूपाः, तिस्रः प्रकृतयः, दर्शनमोहनीयस्य-दर्शनविषये मोहनीयस्य सन्तीत्यर्थः ॥९॥ मूलम्-चरितमोहणं कैम्म, दुविहं तु वियाहियं । कायवेयणिजं तु, नोकसायं तहेव यं ॥ १० ॥ छाया-चरित्रमोहनं कर्म, द्विविधं तु व्याख्यातम् । कषोयवेदनीयं च, नोकषायं तथैव च ॥ १० ॥ टीका-चरित्तमोहणं' इत्यादिचारित्रमोहनीयं-चारित्रे विषये मुह्यत्यनेनेति चारित्रमोहनीयं, कर्म यदुदये अब दर्शनमोहनीय का तीन भेद कहते हैं- 'सम्मत्तं' इत्यादि । अन्वयार्थ-दर्शन मोहनीय कर्मके तीन भेद हैं-(सम्मत्तं-सम्यक्त्व) सम्यक्त्व, (मिच्छत्तं-मिथ्यात्वं) मिथ्यात्व, ( सम्मामिच्छत्तमेव यसम्यग्मिथ्यात्वमेव च ) सम्यक्त्वमिथ्यात्व ॥९॥ अब चारित्रमोहनीयकी प्रकृतियां कहते हैं-'चरित्तमोहणं' इत्यादि । अन्वयार्थ-कंषायवेदनीय और नोकषायवेदनीयके भेद से (चरित्त वे ४शन मोडनायना ४ छ—“ सम्मत्त " त्यादि। मन्क्याथ-शन माहनीय भना लेह छ-सम्मत्तं-सम्यक्त्वं सभ्यत्व, मिच्छत्त-मिथ्यात्वं मिथ्यात्व, सम्मामिच्छत्ता मेवय-सम्यग्मिथ्यात्वमेव च सभ्यप भिथ्यात्व. ॥ ॥ हवे यास्त्रि भाडनीयनी प्रतिया ४९ छ“चरित्त मोहणं" त्यादि। ४ाय वहनीय मन नपाय वहनीयना मेथी चरित्तमोहणं कम्म-चरित्र उ०७४
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy