SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ प्रेयदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने मनोनिरूपणम् तुष्टिदोषेण दुःखी सन् लोभाविलः, परस्य अदत्तं वस्तु आदत्ते अदत्तमपि लोभाविलतया स्वाभिमायसिद्धयर्थ प्रायशो गृह्णातीत्यर्थः शेषव्याख्या प्राग्वत् ॥१४॥ लम्-तण्हाभिभूयस्स अदत्तहारिणो, भावे अतित्तस्से परिग्गहे थे । यामुसं वड्डूई लोभदोसा, तथावि दुक्खा नै विमुचई से ॥९५॥ ___ छाया-तृष्णाभिभूतस्य अदत्तहारिणः, भावे अतृप्तस्य परिग्रहे च । मयामृषा वर्द्धते लोभदोषात् , तत्रापि दुःखान विमुच्यते सः॥९॥ टीका--'तण्हाभिभूयस्स' इत्यादि-- भावे-भावविषयके परिग्रहे च, अतृप्तस्य, अतएव तृष्णाभिभूतस्य, अदत्तपरिणः, लोभदोषात् , मायामृषा वर्द्धते, तत्रापि मृषोभाषणेऽपि सः अदत्तादान लः, दुःखात् न विमुच्यते, इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥ ९५ ॥ ___ 'भावे' इत्यादि। भावमें अतृप्त प्राणी उस परिग्रहरूप भावमें अत्यंत आसक्त होता आ अपने असंतोषरूप दोषसे दुःखित होता है। एवं लोभसे मलिन चत्तहोकर परकीय अदत्त वस्तुको अपने अभिप्रायकी सिद्धिके निमित्त यः करके ग्रहण करता है ॥९४॥ 'तण्हाभिभूयस्स' इत्यादि । ____ अन्वयार्थ-(भावे परिग्गहे अतित्तस्स-भावे परिग्रहे अतृप्तस्य) नावविषयक परिग्रहमें अतृप्त अतएव (तण्हाभिभूतस्स-तृष्णाभिभूतस्य) कृष्णासे अभिभूत प्राणी (अदत्त हारिणो-अदत्त हारिणः) अदत्तका वहण करनेवालो होता है और उसके (लोभदोसा-लोभदोषात् ) लोभके "भावे " त्या ! ભાવમાં અતૃપ્ત પ્રાણું એ પરિગ્રહરૂપ ભાવમાં અત્યંત આસકત બનીને પિતાના અસંતોષરૂપી દેષથી દુખિત થયા કરે છે અને લેભથી મલિન ચિત્તવાળ બનીને પારકાની અદત્ત વસ્તુને પિતાના અભિપ્રાયની સિદ્ધિના નિમિત્ત ઘણે ભાગે ગ્રહણ કરી લે છે. ૧૯૪ ___"तहाभिभूयस्स" त्याह! मन्वयार्थ:-भावे परिगहे अतित्तस्स-भावे परिग्रहे अतृप्तस्य मा विषय परियडमा म म त तण्हाभिभूतस्स-तृष्णाभिभूतस्य तृाथी ममित uी अदत्तहारिणो-अदत्तहारिणः महत्तने ४२नार डाय छ भने तना लोभ दोसा-लोभ दोषात् मन षयी माया मुसंवढइ-माया मृषा वर्धते भायात
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy