SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उत्तेध्यियनसूत्रे म्लम्-मोसस्स पच्छार्य पुरत्थओ य, पओगकाले यदुंही दुरंते। एवं अदत्ताणि समीययन्तो, भौवे अतितो दुहिओ अणिस्सो॥१६॥ छाया--मृषावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । - एवं अदत्तानि समाददानः, भावे अतृप्तो दुःखितः अनिश्रः ॥ ९६॥ टीका-'मोसस्स' इत्यादि-- 1 · मृषावादस्य मृषाभाषणस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी सन् दुरन्तो दूरे दीर्घकाले अन्ता यस्य सः दुरन्तः दीर्धकालावधि कष्टभाग् भवति। एवम्अदत्तानि समाददानः भावे-भावविषये, अतृप्तः सन तथा-अनिश्रः सन् , दुःखितो भवति, इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥९६ ॥ मूलम्-भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि। तत्थोवभोगेवि किलेस दुक्खा निव्वत्तए जस्सं करण दुक्खं ॥९७ ‘छाया--भावानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किंचित् । तत्रोपभोगेऽपि क्लेशदुःखम् , निवर्तयति यस्य कृते खलु दुःखम् ॥९७॥ दोषसे (मायानुसं वड़ा-मायामृषावद्धते) मायायुक्त असत्यभाषण अधिक होता है। (तत्थवि दुक्खा से न विमुच्चइ-तत्रापि दुःखात् स न विमुच्यते) मृषाभाषणमें भी वह जीव दुःखले नहीं छूटता है ॥१५॥ 'मोयस्स' इत्यादि। मरलार्थ-सृषाभाषणके पहिले तथा बादमें एवं उसके प्रयोगकालमें दुःखी वह जीव दुष्ट अवसानवाला होता है। इस प्रकार अदत्तको ग्रहण करनेवाला वह भाव विषयमें अतृप्त होकर तथा निःसहाय होकर दुःखित ही होता है ॥१६॥ असत्य भाषण अधि४ मने छे. तत्थवि दुक्खा से न विमुच्चइ-तत्रापि दुःखात् स न विमुच्यते भृषालाषा ४२ना२ २ ० मथी छुट भेजी શક્તો નથી. ૯૫ " मोयरस" त्यादि. મષાભાષણ કરતાં પહેલાં કે તેની પછીથી અથવા તે એ લવા સમયે દાખી એ જીવ ખરાબ ભાવના ધૂરાવનાર બની રહે છે. આ પ્રમાણે અદત્તને શહણ કરનાર તે ભાવવિષયમાં અતૃપ્ત થઈને તથા નિસહાય થઈને દેખીત - नी लय छे. ॥eu - 3
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy