SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ५३३ उत्तराध्ययनसूत्र मूलम्-फासेसु जो गेहि मुवेइ तिवं, अकौलियं पावइ से विणासं। रागारे सीय जलावंसन्ने, गाहग्गहीए महिसे वे वन्ने ॥७६॥ छाया-स्पर्शस्य यो गृद्धिमुपैति तीवां, आकालिकं स प्राप्नोति विनाशम् । रागातुरः शीतजलायसन्नः, ग्राहगृहीतः महिपः इव वन्यः ॥७६ ॥ टीका-'फासस्स जो' इत्यादि या स्पर्शेषु तीत्रां गृद्धिम् उपैति, स आकालिकं विनाशं प्राप्नोति, तत्र दृष्टान्तमाह- रागाउरे' इत्यादिः । रागातुरः मनोज्ञस्पर्शानुरागान्धः, शीतजला 'फासस्स' इत्यादि। अन्वयार्थ—(कायं फासस्स गहणं वयंति-कायं स्पर्शस्य ग्रहणं वदन्ति) स्पर्शन इन्द्रियको आठ प्रकारके स्पर्शका ग्राहक कहा है (फासं कायस्स गहणं वयंति-कायं स्पर्शस्य ग्रहणं वदन्ति ) तथा आठ प्रकारका स्पर्श स्पर्शन इन्द्रियका विषय कहा गया है (मणुण्ण रागस्स हे आहुमनोज्ञ रागस्य हेतुं आहुः) मनोज्ञ स्पर्श रागका हेतु तथा (अमणुन्न दोसस्स हेउं आहु-अमनोज्ञ द्वेषस्य हेतु आहुः) अमनोज्ञ द्वेषका कारण कहा गया है ॥७५॥ 'फासेसु' इत्यादि। अन्वयार्थ (फासेतु-स्पर्शेषु) स्पों में (जो-यः) जो (तिव्वं गेहितीवों गृद्धिम् ) तीव्र गृद्धिको (उबेइ-उपैति) धारण करता है । (से अकालियं विणासं पावइ-स अकालिकं विनाशं प्राप्नोति) वह अकालमें विनाशको प्राप्त होता है। (व-इव) जैसे (रागाउरे-रागातुरः) मनोज्ञ "फासस्स" त्याह! मन्वयार्थ-कायं फासस्स गहणं वयंति-काय स्पर्शस्य ग्रहणं वदन्ति २५शन धन्द्रियन मा ४२ना २५शन ग्राड ४९ छे तथा फासं कायस्स गहणं घयन्ति-स्पर्शः कायस्य ग्रहणं वदन्ति मा ४२॥ २५॥ २५शन इन्द्रियन। विषय वाम मावेस छ मणुन्नं रागस हे आहु-मनोज्ञ रागस्य हेतुं आहुः भनास २५श रागना हेतु तथा अमणुन्नं दोसस्स हेउ आहु-अमनोज्ञ द्वेषस्य हेतुं आहुः समना द्वेषनु ४।२९ मतापाये छ. ॥७॥ " फासेसु" त्याह! अन्वयार्थ फासेसु-स्पर्शपु २५ मा जो-यः रे तिव्वं गेहि-तीनों गृद्धिम् तीन दिन उवेइ-उपैति धारण ४२ छे से अकालियं विणासं पावइ-स अकालिकं ... प्राप्नोति ममा विनाशने पास थाय छे. व-इव म रागाउरे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy