SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३२ प्रमादस्थानवर्णने स्पर्शनेन्द्रियनिरूपणम् ५३३ ऽवसन्ना शीतं शीतलं जलं तत्र अवसन्नः-निमग्नः, अतएव-ग्राहगृहीतः ग्राहोजल जन्तुस्तेन गृहीतः-धृतः, वन्यः-आरण्यः, महिष इव ग्राम्यस्तु महिषः कदाचित् केनापि मोचितोऽपि भवेदिति वन्यग्रहणं, शेष व्याख्या पूर्ववत् ।। ७६ ॥ मूलम्-जेया वि दोसं समुवेइ तिव्वं,तंसिक्खणे सेउ उवेइ दुक्खेंम्। दुद्दन्तदोलेण सऍण जंतू, न किंचि फोसं अवर ई से" ॥७७ छाया-यश्चाऽपि द्वेषं सतुपैति तीव्र, तस्मिन् क्षणे उपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किंचित् स्पर्शः अपराध्यति तस्य ॥ ७७॥ टीका-'जे यावि' इत्यादि यश्च जन्तु स्तीनं द्वेषं समुपैति, स तु तस्मिन् क्षणेऽपि, स्वकेन दुर्दान्तदोषेण दुखं उपैति, स्पर्शस्तस्य किञ्चित् नापराध्यति, इत्यन्वयः । व्याख्या पूर्ववत्।।७७॥ मूलम्-एगतरत्ते इरंसि, फासे, अतालिसे से कुणई पओसं। दुक्खस्स संपील मुंवेइ बाले, न लिप्पई तेण मुंणी विरोंगो ॥७८ छाया-एकान्तरक्तो रुचिरे स्पर्श, अतादृशे स करोति प्रद्वेषम् । दुःखस्य सम्पीडमुपैति बालः, न लिप्यते तेन मुनिर्विरागः।।७८॥ स्पर्शके अनुरागसे अंध बना हुआ (वन्ने-वन्यः) जंगली (महिसे-महिषः) महिष-भैंसा (सीयजलावसन्ने-शीतजलायसन्नः) शीतल जलमें फंसकर (गाहग्गहीए-ग्राहगृहीतः) ग्राहसे गृहीत होकर अकालमें मर जाता है।।७६॥ 'जेया वि' इत्यादि। जो जीव अमनोज्ञ स्पर्शमें तीव्र द्वेषको धारण करता है वह उस क्षणमें भी अपने ही दुर्दान्त दोषवश दुःख पाता है। स्पर्श उसका कुछ भी बिगाड़ नहीं करता है ।।७७॥ रागातुरे मनोज्ञ स्पर्श ना मनुरागथी सांधणे। मनेर वन्ने-वन्यः ४ाली महिसेमहिषः पारी सीय जलावसन्ते-शीतजलावसन्नः ४यीमा पडान भरना પંજામાં સપડાઈને અકાળે મરણ પામે છે. છઠ્ઠા “जेयावि" त्या ! જે જીવ અમનેઝ સ્પર્શમાં તીવ્ર દ્વેષને ધારણ કરે છે તે એક્ષણમાં પણ પોતાના દન્ત ષવશ દુઃખ પામે છે. સ્પર્શ એને કાંઈ પણ બગાડ કરતા નથી. છંછા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy