SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने स्पर्शनेन्द्रियनिरूपणम् ६३१ टीका - ' कायस्स ' इत्यादि - " स्पर्श-स्पृश्यते इति स्पर्श :- स्पर्शनेन्द्रियविपयः शीतोष्णाद्यष्टविधरूपः तम्, कायस्थ - इह कायः - स्पर्शनेन्द्रियम् इदं सर्व शरीरगतमिति बोधनार्थं कायशब्दोपादनम् । तस्य - स्पर्शनेन्द्रियस्य ग्रहणं वदन्ति, मनोज्ञं मृद्वादिकं तं तु रागहेतुमाहुः । अमनोज्ञम् = कर्कशादिकं तं द्वेषहेतुमाहुः | यस्तयोः समः, स वीतरागः शेष व्याख्या पूर्ववत् ॥ ७४ ॥ 90 मूलम् - फासस्स कीयं गहणं वैयंति, कार्यस्स फास गहणं वयंति । रागस हेतु समन मोहू, दोसस्स हेउ अमणुन माहु ॥७५ छाया - स्पर्शस्य कार्य ग्रहणं वदन्ति, कायस्थ स्पर्श ग्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञमाहुः ॥ ७५ ॥ टीका- ' फासस्य कार्य ' इत्यादि कायं स्पर्शस्य ग्रहणं वदन्ति, स्पर्श कायस्य ग्रहणं वदन्ति । समनोज्ञं - मनोज्ञविषयकं कार्यं स्पर्शनेन्द्रियम्, रागस्य हेतुमाहुः | अमनो-अमनोज्ञविषयकं कार्यं स्पर्शनेन्द्रियं, द्वेषस्य हेतुमाहुः इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥ ७५ ॥ " जिह्वेन्द्रियका प्रकरण कहा, अब स्पर्शनेन्द्रियका प्रकरण कहते हैं— 'कायस्स' इत्यादि । अन्वयार्थ -- ( फासं कायस्स गहणं वयंति - स्पर्श कायस्य ग्रहणं वदन्ति ) स्पर्श विषय स्पर्शन इन्द्रियका कहा है तथा (तं मणुन्नं रागहेडं आहु -- तं मनोज्ञ रागहेतुं आहुः ) मनोज्ञ उस स्पर्शको रागका हेतु कहा है। (अमणं दोसहे आहु-अमनोज्ञं द्वेषहेतुं आहुः) अमनोज्ञ जो स्पर्श होता है वह द्वेषका हेतु होता है । (तेसु जो सभी स वीयरागोतयोः यः समः स वीतरागः) इन दोनों में जो समभाव रखता है वह वीतराग कहा जाता है ||७४ || જીન્હા ઈન્દ્રિયનુ પ્રકરણ કહ્યું હવે સ્પર્શેન્દ્રિયનું પ્રકરણ કહે છે.— 66 कायरस " इत्याहि ! २मन्वयार्थ–फासं कायस्स गहणं वयंति - स्पर्श कायस्य ग्रहणं वदन्ति स्पर्श विषय स्यर्शन ईन्द्रियले छे तथा तं मणुन्नं रागहेड आहु-तं मनोज्ञ रागहेतु आहुः मनोज्ञ मेवा मे स्पर्शने रागनी हेतु मतावेस छे. अमणुन्नं दोस 'हे' आहु-अमनोज्ञ' 'द्वेषहेतु आहुः असनोज्ञ ? स्पर्श होय छे ते द्वेषा हेतु होय छे. तेसु जो समो स वीयरागो - तयोः यः समः स वीतरागः मा भन्नेमां જે સમભાવ રાખતા હાય છે તે વીતરાગ કહેવાય છે. ૫૭૪ા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy