SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादेस्थानवर्णने जिद्वेन्द्रिनिरूपणम् ५२५ राग एव हिंसाधास्त्रवहेतुरिति हिंसादिद्वारेण राग एव दुःखस्य मूलकारणमिति षभिस्थाभिराह- . मूळम्-रसाणुगासाणुगए य जीवे, चराचरे हिंसई णेगरूँवे । चित्तेहिं ते परितौवेइ बाले, पीलेई अत्तगुरू किलिडे॥६६॥ . छाया-रसानुगाशानुगतश्च जीवः, चराचरान् हिनस्ति अनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः॥६॥ टीका--' रसाणुगालाणुगए ' इत्यादि-- क्लिष्टः, अतएव-आत्मार्थगुरुः, अतएव बालः, रसानुगाशानुगतः, जीवः, अनेकरूपान् , चराऽचरान् चरान्-भक्षणार्थ मृगमीनप्रभृतीन् , अचरान्-कन्दमूल. शाकाऽदीन् हिनस्ति, कांश्चि तान् विचित्रैः परितापयति, कांश्चित्तु पीडयति, इत्यन्वयः। शेष व्याख्या पूर्ववत् ॥ ६६ ॥ मूलम्-रसाणुवाएण परिग्गहेणं, उप्पायणे रक्खणसन्निओगे। वये वियोगे य केहं सुहं से, संभोगकोले ये अतित्तिलाभे॥६७ राग ही हिंसादि आस्रवका हेतु है इसलिये हिंसादिको लेकर राग ही दुःखका मूल कारण है इस बातको सूत्रकार छह गाथाओंसे कहते हैं 'रसाणुगा' इत्यादि। रसके अनुरागसे पीडित हुआ जीव सर्व प्रथम संपादनीय कार्यो में रससे अपने आपको सन्तुष्ट करना ही प्रधान कर्तव्य मानता है। इसी लिये वह अनेक त्रस और स्थावर जीवोंकी हिंसा करता है। उनमें यह किन्हीं २ जीवोंको मृग, मीन आदिकोंको-खानेके लिये विविध प्रकारके उपायों द्वारा भारता है और किन्हीं २ फल, मूल, कन्द, आदिकोंको यह पीडित और परितापित करता है ॥६६॥ રાગ જ હિંસાદિ આમ્રવનો હેતુ છે. આ કારણે હિસાદિને લઈને રાગ જ દુઃખનું મૂળ કારણ છે આ વાતને સૂત્રકાર છ ગાથાઓથી કહે છે “ रसाणुगा" त्याह! રસના અનુરાગથી પીડિત બનેલે જીવ સર્વ પ્રથમ સંપાદનીય કાર્યોમાં પિત પિતાની જાતને સંતુષ્ટ કરવામાં જ પ્રધાન કર્તવ્ય માને છે. આ જ કારણે તે અનેક ત્રસ અને સ્થાવર ઓની હિસા કરે છે. આમાં તે કઈ કેઈ ને હિરણ, માછલાં, આદિકેને ખાવા માટે વિવિધ પ્રકારના ઉપચથી મારે છે અને કઈ કઈ ફળ મૂળ કંદ, આદિકેને એ પીડા પહોંચાડીને પરિતાપિત કરે છેuદ્દા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy