SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका ० ३२ प्रमादस्थानवर्णने जिवेन्द्रियनिरूपणम् '५२३' खादने गृद्धः, मत्स्यः वडिशविभिन्नकायः = “अग्रभागसंग्रथितमांसा, कुटिलीकृता, मत्स्यवेधनकुशलौहशलाका, बडिशमुच्यते " तेन विभिन्नकायः - विदारित देहः सन् यथा-आकालिकं विनाशं प्राप्नोति तद्वदित्यर्थः । शेष व्याख्या पूर्ववत् ॥ ६३ ॥ मूलम् - जेयावि दोसं समुवेइ तिव्वं, तंसिक्खणे सेउ उवेइ दुक्ख । दुदंत दोसेण सण जंतु, न किंचि रस्सं अवरेज्झई से" ॥६४॥ छाया—यश्चापि द्वेषं समुपैति तीव्रं, तस्मिन् क्षणे स तु उपैति दुःखम् । + दुर्दान्तदोषेण स्वकेन जन्तुः, न किश्चित् रसोऽपराध्यति तस्य ॥ ६४ ॥ टीका - ' जेया वि' इत्यादि - यश्च जन्तु स्तीव्रं द्वेषं समुपैति स तु तस्मिन् क्षणेऽपि स्वकेन दुद्दन्तदोषेण दुखं उपैति, रसस्तस्य किंचित् नापराध्यति, इत्यन्वयः । व्याख्या पूर्ववत् ॥ ६४ ॥ ॥ (रागाउ रे वडिशविभिन्नकाए मच्छे आमिस भोगगिद्धे - रागातुरः बडिशविभिन्नकायः मत्स्यः आमिषभोगगृद्धः ) मांसके खानेमें लोलुप बना हुआ मत्स्य उसके रागसे आतुर बनकर वडिश ( कांटेसे बिद्ध होकर अकाल में मृत्युको पाता है । भावार्थ - मछलीको पकडनेवाले धीवर एक लोहेके टेड्रीनोक वाले कांटे में मांसखण्ड लटकाकर उसको पानी में डोरेसे बांधकर डाल देते हैं। मछली उस मांसखंडको ज्यों ही खाती हैं त्यों ही वह कांटा उसके गलेमें घुस जाता है । इस तरह वह मछली उस कांटेमें विद्ध होकर उसके हाथ पड़कर अकाल मृत्युको पाती है। इसी तरह जो जिह्वाइन्द्रियका लोलुप होता है वह भी अकालमें अपने प्राणोंको गवाँ देता है ॥ ६३॥ भोगगिद्धे - रागातुरः बडिशविभिन्नकायः मत्स्यः आमिषभोगगृद्धः भांसने भावाभां લાલુપ અનેલ માછ્યુ એના રાગમાં આતુર બનીને ગલના કાંટામાં ફસાઈને અકાળે મૃત્યુ પામે છે. ભાવાર્થમાછલાને પકડનાર મચ્છીમાર એક લેાઢાના વાંકી અણીવાળા કાંટામાં માંસને કટકા લટકાવીને દોરાથી બાંધી તેને પાણીમાં લટકાવી દે છે, માધ્યું એ માંસના ટુકડાને ખાવા જાય છે ત્યાં એ અણીદાર કાંટા તેના ગળામાં ઘુસી જાય છે આ પ્રમાણે એ માછલી તે કાંટામાં સપડાઈને મચ્છીમારના હાથમાં પકડાઈ જઈ અકાલમાં મૃત્યુ પામે છે. આજ પ્રમાણે જે જીવ જીન્હા ઇન્દ્રિયના લાલુપી હાય છે તે પણ અકાળે પેાતાના પ્રાણને शुभावी हे छे. ॥६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy