SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ વરર उत्तराध्ययनसूत्रे छाया--रसस्य जिहां ग्रहणं वदन्ति, जिह्वायाः रसं ग्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञमाहुः ॥६२॥ टीका--'रसस्स जिन्भं' इत्यादि-- - जिह्वां रसस्य ग्रहणं ग्राहकं वदन्ति । तथा-रसं जिह्वायाः, ग्रहण-ग्राह वदन्ति । समनोज्ञां-मनोज्ञेन मनोज्ञरसेन सह वर्तते इति समनोज्ञा, मनोज्ञरसविषयिका तां, मनोज्ञरसानुषङ्गिणी जिहामित्यर्थः । रागस्य हेतुमाहुः, अमनोज्ञम्अमनोज्ञरसविषयिकां, अमनोज्ञरसानुषङ्गिणी जिह्वामित्यर्थः, द्वेषस्य हेतुमाहुः इत्यन्वयः। शेष व्याख्या पूर्ववत् ॥ ६२ ॥ म्लम्-रसेसु जो गिद्धिमुवेई तिब्वं, अकौलियं पावई से विणीसं । रागाउरे वडिशविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ॥६३ छाया--रसेषु यो गृद्धिमुपैति तीत्रां, आकालिकं स प्राप्नोति विनाशम । रागातुरः बडिशविभिन्नकायः, मत्स्यः यथा आमिषभोगगृद्धः॥३॥ टीका--'रसेसु' इत्यादि-- यो रसेषु तीवां गृद्धिमुपैति, स आकालिकं विनाशं प्रामोति । तत्र दृष्टान्तमाह'रागाउरे' इत्यादि । रागातुरः, आमिषभोगगृद्धः-आमिषस्य-मांसस्य, भोगे 'रसस्स' इत्यादि। जिह्वा इन्द्रिय रसकी ग्राहिका मानी गई है तथा जिह्वाका ग्राह्य रस माना गया है। इनमें मनोज्ञ रस रागका हेतु तथा अमनोज्ञ रस द्वेषका हेतु कहा गया है ॥६॥ ___'रसेसु' इत्यादि। - अन्वयार्थ (जो रसेलु गिद्धिं उबेइ से अकालियं विणासं पावइयः रसेषु तीवां गृद्धिं उपैति स अकालिकं विनाशं उपैति ) जो प्राणी रसमें तीव्र गृद्धिको धारण करता है वह अकालमें मृत्युको पाता है जैसे “ रसस्स" त्याह! જી હા ઈન્દ્રિય રસને ગ્રહણ કરનાર માનવામાં આવેલ છે તથા જીહાને ગ્રાહ્ય રસ માનવામાં આવે છે. તેમાં મનેણરસ રાગને હેતુ, તથા અમનેz २स द्वेषना हेतु मतावामा मावेश छ. ॥१२॥ "रसेसु" त्याह! मन्वयार्थ जो रसेसु गिद्धिं उवेइ से अकालियं विणास पावइ-यः रसेपु - उपैति स अकालिकं विनाशं उपैति रे प्राणी २समा ती दुपता रामे सभा मृत्युने पामे छ. रेभ रागाउरे वडिशविभिन्नकाए मचले आसिस
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy