SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३१ चरणविधिवर्णनम् मूलम्-अणागौर गुणेहिं चे, पर्गप्पंमि तहेव य । - जे भिक्खू जयई निचं, से ने अच्छइ मंडले ॥१८॥ छाया-अनगारगुणैश्च, प्रकल्पे तथैव च । यो भिक्षु यतते नित्यं, स नास्ते मण्डले ॥१८॥ । टीका--'अणगारगुणेहिं' इत्यादि-- यो भिक्षुः, अनगारगुणैः सप्तम्यर्थे तृतीया, अनगारगुणेषु इति, भावः अनगारस्य गुणाः सप्तविंशतिस्तेषु च, तथा-प्रकल्पे-प्रकृष्टः कल्पः-साधुमर्यादा यस्मिन्नसौ प्रकल्पः, स चेहाचाराङ्गसूत्रं शास्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिंश्च तेनैवप्रकारेण यथावदासेवनामरूपणादिना नित्यं यतते, स मण्डले नास्ते ॥ १८ ।। मूलम् -पावसु य पसंगेसु, मोहठाणेसु चैव य । जे भिक्खू जयई निच्चं, से ने अच्छेइ मंडले ॥१९॥ . छाया--पापश्रुतप्रसङ्गेषु, मोहस्थानेषु चैव च । यो भिक्षु यतते नित्यं, स नास्ते मण्डले ॥१९॥ टीका--'पावसु य पसंगेसु' इत्यादि-- यो भिक्षुः, पापश्रुतप्रसेगेषु पापजनकानि श्रुतानि पापश्रुतानि, तेषु प्रसंगाःआसक्तिरूपास्तेषु एकोनविंशभेदेषु, च मोहस्थानेषु च-तिष्ठति-निमित्ततया . 'अणगारगुणेहिं' इत्यादि। . अन्वयार्थ-(जे भिक्खू-यः भक्षुः) जो मिक्षु (अणगारगुणेहिंअणगारगुणैश्च) सत्ताईस अणगार गुणोंमें तथा (पगप्पंमि तहेव यप्रकल्पे तथैव च ) साधुमर्यादाको बतलानेवाले आचारागसूत्रके शस्त्र परिज्ञा आदि अठाईस अध्ययनोंकी यथावत् आसेवनासे तथा प्ररूपणा करनेसे (निच्चं जयई-नित्यं यतते) नित्य उपयुक्त रहता है (से मंडले न अच्छइ-स मंडले नास्ते) वह संसारमें भ्रमण नहीं करता है ॥१८॥ " अणगार गुणेहिं " त्यादि । मन्याथ-जे भिक्खु-यः भिक्षुः २ भिक्षु अणगारंगुणेहि-अनगार गुणैश्च सत्यावीस मार गुणे।म तथा पगप्पम्मि तहेवय-प्रकल्पे तथैव च साधु भर्याहाने બતાવવાવાળા આચારાગ સૂત્રના શાસ્ત્ર પરિજ્ઞા આદિ અઠયાવીસ અધ્યયનેની यथावत् मासेपनाथी तथा प्र३५॥ ४२पाथी निच्चं जयई-नित्यं यतते नित्य उपयुद्धत २३ छ. से मंडले न अच्छइ-स मंडले नास्ते ते संसारमा प्रमाणु ४२ता नथी. ॥ १८॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy