SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे - वर्तते एतेष्विति स्थानानि, मोहस्य - महामोहस्य स्थानानि मोहस्थानानि, जलाग्न्यादौ निपात्य समाणिमारणादीनि त्रिंशत्, तेषु च नित्यं यतते - तत्परिवर्जनेन यत्नं कुरुते, स मण्डले नास्ते ॥१९॥ JERS मूलम् - सिद्धायूगुँणजोगेसु, तेत्तीस सायणासु । ये जे' भिक्खू जयई निच्च, से नैं अच्छइ मंडेले ॥२०॥ छाया -- सिद्धादिगुणयोगेषु, त्रयस्त्रिंशदाशातनासु च । यो भिक्षु तते नित्यं स नास्ते मण्डले ॥२०॥ टीका - - ' सिद्धाइगुणजोगेसु' इत्यादि -- यो भिक्षुः, सिद्धादिगुणयोगेषु - सिद्धिपदं प्राप्ताः सिद्धास्तेषाम् आदिगुणाः. सिद्धावस्थाप्राप्तिवेलायामेव यौगपद्येन स्थायिनो न तु क्रमभाविनो गुणाः सिद्धादि - गुणाः एकत्रिंशत् पञ्चविद्यज्ञानावरणीय क्षीणत्वादयः, योगाः शुभव्यापारास्ते च द्वात्रिंशत् आलोचनादयस्तेषु तथा त्रयस्त्रिशदा शातनासु = अर्हदादि विषयासु, तथा - पुरतः शिष्यगमनादिषु च नित्यं यतते = श्रद्धानेन, सेवनेन वर्जनादिना च 'पावसुय' इत्यादि । अन्वयार्थ - (जे भिक्खू - यः भिक्षुः) जो भिक्षु (पावसु य पसंगेसु मोहठाणेसु य निच्च जयइ से मंडले नास्ते- पापश्रुत प्रसंगेषु मोहस्थानेषु 'च - नित्यं यतते स मंडले नांस्ते) पाप जनक श्रुतके प्रसंग में तथा मोहके स्थानों में नित्य सावधान रहता है वह इस संसारसे पार हो जाता है । पापश्रुतप्रसंग गुनतीस प्रकारका तथा मोहस्थान तीस प्रकारका है ॥१९॥ 'सिद्धा ०' इत्यादि । - अन्वयार्थ (जे भिक्खू - यः भिक्षुः) जो साधु (सिद्धादिगुणजोगेसुसिद्धादिगुणयोगेषु) सिद्धावस्थाकी प्राप्ति वेलामें ही युगपत् स्थायी, क्रम 66 पावसुय " इत्यादि । अन्वयार्थ–जे भिक्खू-यः भिक्षुः ? लिक्षु पावसुयपसंगे मोहठाणे य निच्च जयई से मंडले नास्ते - पापश्रुतप्रसंगेषु मोहस्थानेषु च नित्यं यतते स मंडले નફ્તે પાપજનક શ્રુતના પ્રસંગમાં તથા મેાહના સ્થાનામાં નિત્ય સાવધાન રહે છે.તે આ સંસારથી પાર થઇ જાય છે. પપત પ્રસગ ઓગણત્રીસ પ્રકારના तथा भोहस्थान त्रीस अारनां छे ॥ १७ ॥ " सिद्धाइ " त्याहि । मन्वयार्थ—जे भिक्खू–यः भिक्षुः ? लिनु सिद्धादिगुण जोगेसु - सिद्धादि • गुणयोगेषु - सिद्धावस्थानी आप्सि वेजा ४ युगयत स्थायी, इभलावी नहीं,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy