SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ४४० उत्तराध्ययनसूत्रे संख्यकेष्वित्यर्थः । सुरेषु-देवेषु च भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकरूपेषु यथाक्रमं दशाष्टपञ्चकविधेषु च यो भिक्षुनित्यं यतते-यथावत्मरूपणादिना यत्नं कुरुते, स मण्डले नास्ते ॥ १६ ॥ मूलम्---पणुवीस भावणासु, उद्देसेसु दाइणं ।। जे भिक्खू जयई निच्च, सें ने अच्छइ मंडेले ॥१७॥ छाया--पञ्चविंशतौ भावनासु, उद्देशेषु दशादीनाम् । यो भिक्षु यतते नित्यं, स नास्ते मण्डले ॥१७॥ टोका--'पणुवीस' इत्यादि यो भिक्षुः, पञ्चरिंशतौ-भावनासु-महाव्रतविषयासु, तथा-उद्देशनकालेषु, दशादीनां दशाकल्पव्यवहाराणां पड्विंशतौ च, नित्यं यतते-परिभावनामरूपणादिभियत्नं कुरुते, स मण्डले नास्ते ॥१७॥ प्रकारके भवनवासियोंमें आठ प्रकारके व्यन्तर देवोंमें पांच प्रकारके ज्योतिषियोके विषय में (निच्चं जयई-नित्यं यतते) यथावत् प्ररूपणा करनेसे प्रयत्नशील रहना है (से मंडले न अच्छइ-स मण्डले नास्ते) वह संसारसे पार हो जाता है ।।१६। 'पणवीस' इत्यादि । अन्वयार्थ-(जे भिक्खू-यः भिक्षुः) जो भिक्षु (पणवीस भावणास्तु उद्देसेस्लु दसाइणं निच्च जयई से भंडले न अच्छइ-पंचत्रिशत्तौ भाव. नासु उद्देशेषु दशादिनाम् नित्यं यतते स मंडले नास्ते) महाव्रतोंकी पच्चीस भावनाओंमें तथा दशाकल्पव्यवहारोंके छन्वीस उद्देशन कालोंमें नित्य परिभावना एवं प्ररूपणा आदि द्वारा प्रयत्नशील रहता है वह इस संसारसे पार हो जाता है ॥१७॥ સુરેન્ડ વીસ પ્રકારના કલ્પવાસીમાં, દસ પ્રકારના ભવનવાસીમા. આઠ प्रारना व्यन्त२ हेवाभां, पांय प्रा२ना ज्योतिषियोना विषयमा निच्चं जयईनित्यं यतते यथावत् प्र३५। ४२पाथी प्रयत्नशीर २हे छत से मंडले न अच्छइ-स मडले नास्ते संसारथी पा२ २ नय छे. ॥१६॥ " पणवीस" त्यादि. अन्वयार्थ जे भिक्खू यः भिक्षुः २ भिक्षु पणवीस भावणासु उद्देसेसु दसाणं निच्च जबई से मडले न अच्छइ-पंचविशतौ भावनासु उद्देशेषु दशादीनाम् नित्यं यतते स मंडले नास्ते महावताना पयास मापनासामा तथा श६५ વ્યવહારના છવિસ ઉદ્દેશન કાળમાં નિત્ય પરિભાવના અને પ્રરૂપણા આદિ દ્વારા ३२ छ त मा ससारथा पार थ लय छे. ॥ १७॥ .
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy