SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ४०१ प्रियदर्शिनी टीका अ० ३० भावावमौदर्यवर्णनम् रहितो वा, अन्यतरवयःस्थो वा अन्यतरच्च तद्वयः, अन्यतरवयस्तत्र तिष्ठतीति वा, बाल्य तारुण्यादि वयोविशेषे स्थितो वेत्यर्थः अन्यतरेण वा वस्त्रेण पट्टसूत्रमयादिना उपलक्षितो वा ॥ २२ ॥ तथा-'अन्नेण' इत्यादि अन्येन विशेषान्तराद् भिन्नेन, विशेषेण कुपिताहसिताद्यवस्थाभेदेन, वर्णेन कृष्णादिवर्णविशेषेण, उपलक्षितः, भावम्-पर्यायम् , अलंकृतत्वादिरूपम्, 'अनुन्मुचन्=अत्यजन् , एव, 'यदि दाता दास्यति, तदाऽहं ग्रहीष्ये नत्वन्यथा' इत्येवं परिग्रहं कृत्वा चरतः-भिक्षार्थं पर्यटतः, खलु-निश्चयेन, भावाऽवमत्वं-भावावमौदर्य-ज्ञातव्यम् ॥ २३॥ अनलंकृतो वाऽपि अन्यतरं वयःस्थो वा अन्यतरेण वस्त्रेण) स्त्री हो अथवा पुरुष हो, अलंकृत हो चाहे अलंकृत नहीं हो, बालक हो चाहे तरुण हो अथवा पट्टसूत्रमय आदि वस्त्रसे युक्त हो ।। २२ ॥ अथवा-'अन्नेण' इत्यादि अन्वयार्थ--(अन्नेण विसेसेणं वण्णेणं भावसणुमुयंतो-अन्येन विशेषेण, वर्णेन भावम् अनुन्मुश्च॑स्तु) और भी किसी अन्य प्रकारकी विशेषतासे विशिष्ट हो, वह दाता कुपित आदि अवस्था वाला हो, कृष्ण आदि वर्णवाला हो, तो ही मैं उससे भिक्षा लूंगा अन्यथा नहीं लूंगा' इस प्रकार नियम करके (चरमाणो-चरतः) भिक्षाटन करनेवाले साधुको (भावोमाणं मुणेयव्यं-भावावमत्वं ज्ञातव्यम् ) भाव ऊनोदरी होती है। त्थेवा अन्नवरेणं वा वत्थेणं-स्त्री वा पुरुषोवा अलंकृतो वा अनलंकृतो वाऽपि अन्यतर. वयःस्थो वा अन्यतरेण वस्त्रेण सी डाय २मा ५३५ हाय, मात डाय अथवा અલંકૃત ન હોય, બાળક હોય, અથવા તરૂણ હોય, અથવા પટ્ટ સૂત્રમય આદિ વસ્ત્રથી યુક્ત હાય. રરા अथवा--"अन्नेण" त्याह! स-पयार्थ-अन्नेण विसेसेण वण्णेणं भावमणुमुयंतो-अन्येन विशेषेण वर्णन भावम् अनुमुञ्चस्तु भी पY अन्य प्रा२नी विशेषताथी विशिष्ठ डाय, એ દાતા ક્રોધ ભરેલી વગેરે અવસ્થાવાળા હોય, કાળા વર્ણવાળા હોય તે પણ तेनाथी लिAL Cश, मीथी नहीं. मा प्रारमा नियम शने चरमाणाचरतः भिक्षाटन ४२वा साधुने भावोमाणं मुणेयव्वं-भावावमत्वं ज्ञातव्यम् ભાવ ઉદરી થાય છે –
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy