SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ४०० - उत्तराध्ययनसूत्रे इत्यर्थः, एवम् ईदृशेन, कालविषयाभिग्रहेण तु कालेनावमौदर्यं भवति । काले कालं' इति वचनाद् देशाचारानुरोधेन यो यत्र भिक्षाकालस्तत्र तस्मिन्नेवकाले भिक्षाटनं कर्तव्यम् , अत्र तु अभिग्रहमपेक्ष्य चतसृगां पौरुपीणां तथा चतुर्थपञ्चमादि भागोन तृतीयपौरुष्याथोपादानम् ॥ २१ ॥ भावावमौदर्यमाहमूलम् इत्थी वा पुरिसो बा, अलंकिओ वा नलंकिओवा वि। अन्नयरं वयत्थो वा, अन्नयरेणं व वत्थेणं ॥ २२ ॥ अन्नेणं विलेलेणं, वणेणं आवेषणमुयंते उ। एवं चरमाणो खलं, सावोसाणं मुणेयव्यं ॥२३॥ छाया-स्त्री वा पुरुषो वा, अल कृतो वा अनलंकृतो वाऽपि । अन्यतरवयःस्थो वा, अन्यत्तरेण वा वनेण ॥ २२ ॥ अन्येन विशेषेण, वर्णेन भावम् अतुन्मुञ्चरतु । एवं चरतः खलु, भावाश्मत्वं ज्ञातव्यम् ।। २३ ॥ टीका-'इत्थी वा' इत्यादि स्त्री वा पुरुपो वा, अलंकृतो वा-आभूषणयुक्तो वा, अनलंकृतो वा-आभूषण प्रकार अभिग्रह करके भिक्षाके लिये भ्रमण करते हुए साधुके कालविषयक अभिग्रह होनेसे काल ऊनोदरी होती है । "काले कालं" इस प्रकारके वचनसे देगाचारके अनुसार जहां सो भिक्षाकाल होता है उसी कालमें वहां भिक्षाटन करना चाहिये। यहां तो अभिग्रहकी अपेक्षा करके चार पौरुषियोंका तथा चतुर्थ पंचम आदि भाग न्यून तृतीयपौरुषीका उपादान हुआ है ॥२१॥ अव भाव ऊणोदरीको सत्रकार प्रदशित करते हैं-'इत्थीवा' इत्यादि। अन्वयार्थ-(इत्थी वा पुरिसो वा अलंकिओ वा नलंकिओ वा वि, अन्नया वयत्थो वा अन्नवरेणं व वत्थेणं-स्त्री वा पुरुषो वा अलंकृतो वा तरी थायछे "काले कालं' मा प्रा२ना क्यनयी शायरना मनु. સાર ત્યાં એ ભિક્ષાકાળ હોય છે એજ કાળમાં ત્યાં ભિક્ષાટન કરવું જોઈએ. અહીં તે અભિગ્રડેની અપેક્ષા કરીને ચાર પૌરૂષીનુ તથા ચતુર્થ પંચમ આદિ ભાગ ન્યૂન ત્રીજી પૌરૂષીનું ઉપાદાન થયેલ છે. ૨૧ ...... हुवे भाव नाशन सूत्र४२ प्रशि- ४२ छे.-"ईत्यीवा" त्या ! / पार्थ-इत्थी वा पुरिसो वा अलंकिओ वा नलंकिओ वा वि अन्नया पय..
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy