SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ४०२ उतराध्ययन सूत्रे पर्यवाऽवमौदर्यमाह मूलम् - दवे खित्तेकाले, भावंमि ये आहिया उ जें भावाः । एहि ओमंचरओ, पज्जवचैरओ भवे भिक्खू ॥ २४ ॥ छाया - द्रव्ये क्षेत्रे काले, भावे चाख्यातस्तु ये भावाः । एतैः अवमचरकः, पर्यवचरको भवति भिक्षुः ॥ २४ ॥ टीका - ' दव्वे ' इत्यादि - द्रव्ये = अशनादौ, क्षेत्रे = ग्रामादौ, काले = पौरुष्यादौ, भावे = स्त्रीत्वादौ च ये भावाः पर्यायाः एकसिक्थोनत्वादयः, अख्याताः = कथिताः, एतैः - सर्वैरपि द्रव्यादिपर्यायैः, अवमचरकः-अवमम् - लक्षणावृत्या अवमौदर्यमित्यर्थः, तच्चरतीत्यवमचरकः सन् भिक्षुः=मुनिः पर्यवचरको भवति । प्राधान्यतः पर्यवान् - एकसिक्यो भावार्थ - - ऐसा नियम करलेना कि- 'मैं आज स्त्रीके हाथ गोचरी लूंगा अथवा पुरुष के हाथसे गोचरी लूंगा, बालकके हाथसे लूंगा, जवान के हाथसे लूंगा, अलंकृत से लूंगा, अथवा जो अलंकृत नहीं होगा उससे लूंगा इत्यादि दाता विषयक विशेष अभिग्रह करना सो भाव ऊनोदरी है ॥२३॥ अब पर्याय ऊणोदरीको सूत्रकार कहते हैं - 'दव्वे ' इत्यादि । अन्वयार्थ - (दव्वे खित्ते काले भावम्मि य जे भावाः आहिया एएहिं ओमचरआ भिक्खू पज्जवचरओ भवे-द्रव्ये, क्षेत्रे, काले, भावे ये भावाः आख्याताः एतैः अवमचरकः भिक्षुः पर्यवचरको भवति) अशन आदिरूप द्रव्यमें ग्राम आदिरूप क्षेत्रमें पौरुषी आदिरूप कालमें स्त्रीत्वादिरूप भावमें जो एक सिक्थ ऊनत्व आदि पर्यायें कहीं हैं इन समस्त द्रव्य 9 ભાવા—એવા નિયમ કરી લેવા કે, હુ' આજ સ્ત્રીના હાથથી ગેાચરી લઈશ અથવા પુરૂષના હાથથી ગેાચરી લઈશ, બાળકના હાથથી લઇશ, જુવાનના હાથથી લઈશ, અલકૃતથી લઈશ, અથવા જે અલંકૃત નહીં હેય તેના હાથથી લઈશ. ઈત્યાદિ દાતા વિષયક વિશેષ અભિગ્રહ કરવા એ ભાવ अशोहरी. छे. ॥२३॥ हवे पर्याय अधोहरीने सूत्रार आहे छे - " दुव्वे " त्याहि ! मन्वयार्थ - दव्वे खित्ते काले भावंमि य जे भावा आहिया एएहि ओमचरओ भिक्खू पज्जवचरओ भवे-द्रव्ये, क्षेत्रे, काले, भावे ये भावाः आख्याताः एतैः अवमचरकः भिक्षुः पर्यवचरकः भवति अशन माहि३य द्रव्यभां, ग्राम माहि३य क्षेत्रमां પૌરૂષી આદિરૂપ કાળમાં, સ્ત્રીત્વ ખાદિરૂપ ભાવમા, જે એકસિકથ ઉનત્વ આદિ પોંચા કહી છે એ સઘળી દ્રવ્ય પર્યાયેાથી ઉ@ાદરીનુ આચરણુ કરવાવાળા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy