SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे णेन कर्मक्षपणहेतुत्वात् । अभ्यन्तरं तु तद्भिन्नं, चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वात् । वाह्य-पइविधं-पटप्रकारकमुक्तं तीर्थंकरैरिति । एवम् ईदृशम् पड्विधमाभ्यन्तरं तपः ॥ ७॥ तत्र यथावाह्यषडविधं, तथाऽऽह-- मूलम्-अणसणमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ। कायकिलेसो संलीणया बंज्झो तो होई ॥८॥ छाया--अनशनमूनोदरिका, भिक्षाचर्या च रसपरित्यागः ।। कायक्लेशः संलीनता च, बाह्य तपो भवति ॥ ८॥ टीका-'अणसणम् ' इत्यादि अनशनम् आहारत्यागः, एकस्मादुपवासादारभ्यपाण्मासिकपर्यन्तम् १ । उनोकहते हैं-'सो तवो' इत्यादि । अन्वयार्थ (सो तवो दुविहो वुत्तो वाहिरभिन्तरो तहा-तत् तपः द्विविधं उक्तं बाह्यम् आभ्यन्तरं तथा) वह तप दो प्रकारका कहा है एक वाह्य तथा दूसरा आभ्यन्तर (वाहिरो छबिहो बुत्ता एवमभितरो तवोबाह्यं षड्विधं उक्तं एवं आभ्यन्तरं तपः) बाह्य तप छह प्रकारका तथा आभ्यन्तर तप छह प्रकारका है । तात्पर्य यह है कि बाह्य शरीरके परि शोषण द्वारा कमों के क्षयका हेतु बाह्य तप तथा चित्त निरोवकी प्रधानता द्वारा कोंके क्षयका हेतु आभ्यन्तर तप माना गया है ॥७॥ ___ अब छह प्रकारके वाह्य तपको कहते हैं-'अणसण०' इत्यादि । अन्वयार्थ-(अणसणं-अनशनम् ) एक उपवाससे लेकर छह महिने पर्यन्त त्रिविध या चतुर्विध आहारका परित्याग करना इसका छ --" सो तवो" त्याह. अन्वयार्थ--सो तत्रो दुविहो वुत्तो बाहिरभितरो तहा-तत् तपः द्विविधं उक्तं वाह्यम् आभ्यन्तरं तथा ये त५ मे २न। ४९ छे. मे माह्य मने भी मान्यत२ वाहिरो छव्विहो वुत्तो एवमभितरोतवो-बाह्य पइविधं उक्तं एवं आभ्यंतरं तपः माह त५७ प्रधान तथा माल्यत२ त५ ५ छ प्रधानां छ. तात्पर्य से છે કે, બાહ્ય શરીરના પરિશેષણ દ્વારા કર્મોનો ક્ષયનો હેતુ બાહાતપ તથા ચિત્ત નિરોધની પ્રધાનતાદ્રારા કર્મોનો ક્ષયને હેતુ આત્યંતર તપ માનવામાં આવેલ છે. हुने छ अाना मा तपने ४९ ---"अणसण" त्याह! अन्वयार्थ --अणसण-अनशनम् मे २मयपासथी साडी ७ महिना હત વિવિધ કે ચતુર્વિધ આહારને પરિત્યાગ કરે આનું નામ અનશન છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy