SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ0 ३० तपस. मेदप्रमेदवर्णनम् ३३५ दरिका-उनम् उदरम् , उनोदरं, तय्य करणम् , भावे बुञ् । न्यूनाहारकरणादपूर्णोदरता, २ । भिक्षाचर्या भिक्षार्थ चर्या-चरणम् अटनम् । भिक्षाचर्या तपोनिर्जरागत्वादनशनवत् ३ । रसपरित्यागः आहारे दुग्धादि विकृतिपरित्यागः ४ । कायक्लेशा कायस्थ-शरीरस्य, क्लेशः-लोचादिना क्लेशनम् , ५ । संलीनता सलीनस्य-संतृतस्य भावः, कायस्य संगोपनम् , इत्येवं पड्विधं बाह्य तपो भवति ।।८।। • मूलम्-इत्तरिय मरणकाला य, अर्णसण दुविहा भवे । इत्तरिय सावकंखा, लिरवकंवा उ विईज्जिया ॥९॥ छाया-इत्वरिकं मरणकालं च, अनशनं द्विविधं भवेत् । इत्वरिकं सावकाक्षं तु, निराकालम् तु द्वितीयम् ॥ ९ ॥ टीका-'इत्तरिय मित्यादि अनशनम् न अशनम्-अनशनं त्रिविधस्य पानवर्जितस्याहारस्य त्यागश्चतुर्विधनाम अनशन है । (ऊणोयरिया-ऊनोदरिका) भूखसे कम भोजन करना इसका नाम अनोदरिका है। (भिक्खायरिया-भिक्षाचर्या ) निर्जराका कारण होनेसे भिक्षाचर्या अनशनकी तरह तप है। भिक्षाके निमित्त पर्यटन करना इसका नाम भिक्षाचर्या है । (रसपरिच्चाओ-रसपरित्यागः) आहारमें दुग्ध आदि विकृतिका परित्याग करना इसका नाम रसपरित्याग है। (कायकिलिसो-कायक्लेशः) लोच क्रिया करना इसका नाम कायक्लेश है। (संलोणया-संलीनता) शरीर और इन्द्रियोंका संगोपन करना इसका नाम संलीनता है।॥ ८॥ 'इत्तरिय' इत्यादि। अन्वयार्थ-(अणसणा दुबिहा भवे-अनशनं द्विविधं भवेत् ) अनऊणोयरिया-ऊनोदरिका यूपधी सांछु सात ४२ सेतु नाम नही भिक्खायरिया-भिक्षाचर्या निनु र पाथी मिलायर्या मनशननी भा* त५ छ, लिक्षाना निमित्त पर्यटन ४२ भानु नाम लिक्षाया छे. रसपरि च्चाओ-रसपरित्यागः पा२मा ५ मा वितिनो परित्याग ४२३। मानु नाम २सपरित्याग छ. कायकिलेसो-कायक्लेशः हाय माहिया शरीने शीत ४२ मा नाम ॥ छ. संलीणया-सलीनना शरीर म२ छन्द्रियानु સંગાપન કરવું એનું નામ સંલીનતા છે. | ૮ "इत्तरिय इत्या ! १३या--अणसणा दुविहा भवे-अनानं विविधं भवेत् अनशन त५ मे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy