SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका १० ३० तपसः सेदप्रमेदवर्णनम् छाया--एवं तु संयतस्यापि, पापक्रमनिरानवे । भवकोटिसंचित कर्म, तपसा निर्जीयते ॥ ६॥ टीका-- ' एवं तु ' इत्यादि-- एवम् उक्तरीत्या प्राणातिपातविरमणादिभिः समित्यादिभिश्च, संयतस्यापि= मुनेरपि पापकर्मनिरास्त्र वे पापशर्मणां ज्ञानावरणीयादीनां निरात्रवः-आस्रवाभावः, अनुत्पत्तिरित्यर्थः, तस्मिन् पापकर्मनिरास्त्रवे-लूतनपापकर्मानुत्पत्तौ सत्यामित्यर्थः । भवकोटिसंचित-रागद्वेषमिथ्यात्वादिहेतुकं बहुतरभवोपार्जित कम-ज्ञानावरणीयाधष्टविधं तपसावक्ष्यमाणलक्षणेन निर्जीयते-क्षीयते ॥ ६॥ तपसा कर्म निर्जीयत इत्युक्तमतस्तद्भेदप्रभेदान प्रदर्शयतिमूलम् सो तवो दुविहो वुत्तो, वाहिरभितरो तहा । बाहिरो छठिवहो वुत्तो, एवमभितरो तवो ॥७॥ छाया-तत् तपो द्विविधम् उक्तं, बाह्यमाभ्यन्तरं तथा । वाह्य पविधमुक्तम् , एवमाभ्यन्तरं तपः ॥ ७॥ टीका--'सो तबो' इत्यादि-- तत्पूर्वनिर्दिप्टं, तपः, द्विविध-द्विप्रकारकम् , उक्तम् । तद्-यथा-वाह्यम् आभ्यन्तरं च, इह तथा शब्दः समुच्चयार्थकः । तत्र वाह्य-बाह्यशरीरस्य परिशोप' एवं तु ' इत्यादि। अन्वयार्थ-एवं-एवम्) इसी तरह प्राणातिपात विरमण आदि द्वारा (संजयस्लावि-संयतरयापि) लयतमुनिके भी ( पावकम्मनिरासवेपापकर्मनिरास्त्र) नवीन ज्ञानावरणीय आदि पापकोंका अनास्त्रव होने पर (भवकोडी संचियं कम्म-सवनोटि संचितं कर्म) करोडों भवमें रागद्वेष आदि कारणों द्वारा संचित कर्म (तवसा णिजरिज्जई-तपसा निर्जीयते) तप से नष्ट हो जाते हैं ।।६।। पहले 'तपसे निर्जरा होती है लो कहा अब तपके भेद प्रभेदोंको "एवं तु" त्यात या--एक-एवम् २मा प्रभाव प्रतिपात विमए गा । संजयसावि-संयतस्यापि यतमुन्निा ५९ नवीन पावकन्मनिरासवे-पापकर्मनिरानवे ज्ञानारदीय आदि ५५ भीत। अनाव माथी भवकोडीसंचियं फम्म-भवकोटिनंचितं कर्म श लवमा २५ आहि १२ १२॥ सथित भ तवसा णिज्जारजई-तपसा नीर्जीर्यते तपथी नट तय छे. ॥६॥ પહેલાં “તપથી નિર્જરા થાય છે” તે કહ્યું, હવે તપના ભેદ પ્રભેદને
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy