SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ३५८ उत्तराध्ययनसूत्रे मुपलक्षणम् तस्य तिष्ठतोऽपि सयोगस्य ईर्यायाः संभवात् संयोगतावस्थायां केवलिनोऽपि सूक्ष्मसंचाराः सन्ति । तदीपिथिकं कर्म कीशम् ? सुखस्पर्श= सुखयतीति सुखः-सुखकारीत्यर्थः, तादृशः स्पर्शः-आत्मपदेशैः सह संश्लेपो यस्य तत्तथा, द्विसमयस्थितिकम् द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थिति यस्य तत् तथा, तदधिकस्थितेः कपायमत्ययत्वात् । तत्-द्विसमयस्थितिकं प्रथमसमये वर्द्ध-स्वस्य स्पर्शनायाधीनकृतं, अधीनकरणात् स्पृष्टमपि, द्वितीये समये तद्वद्वं स्पृष्टं वेदित कायेनानुभूतं, तृतीयसमये निर्भोग-परिशाटित, निष्कपायस्य उत्तरकालस्थितेरभावो वर्तते । उत्तरकाले सम्पायस्य बन्यो भवति, परं केवमें रहता है तबतक वह ईर्यापथिक कर्म का वध करता है। ईर्थी शब्द का अर्थ गति है। इसका जो मार्ग है वह ईयर्यापथ है । इल ईर्थापथ में जो बंध होता है वह ऐयोपथिक है । मार्ग यहां उपलक्षण है। स्थित रहने पर भी लयोगी के ईया की संभावना है। क्योंकि लयोगतावस्था में कवली के भी सक्षमसंचार होते हैं। (सुइफरिलयं समय ठिडयं तं पढ़मलमए बद्धं विइयसमये वेड्यं तझ्यसमए निज्जियंत बद्धं पुठं उदीरियं । वेड्यं निज्जिण्णं सेवाले अकम्माय भवइ-सुखरपर्श हिसमयस्थितिकं तत् प्रथमसमये चद्रं द्वितीयसमये वेदितं तृतीयसमये निर्जीणं तद् वाद्धं स्पृष्ट उदीरितं वेदितं निर्जीणं एव्यकाले अकर्माचापि भवति) यह ईपिथिक कर्म सुखकारी स्पर्शवाला होता है । अर्थात् आत्मप्रदेशों के साथ इलका जो बंध होता है वह दुःखदायी नहीं होता है। इसकी स्थिति दो समय की होती है-अधिक समय की स्थिति नहीं होती है। कारण कि अधिक समय की स्थिति दार्म की कपाय के संबंध से સુધી તે ઈપથિક કર્મને બધ કરે છે. ઈર્યા શબ્દનો અર્થ ગતિ છે. તેને જે માર્ગ છે તે ઈર્યાપથ છે. આ ઈર્યાપથમાં જે બંધ થાય છે તે ઈર્યાપથિક છે. માર્ગ અહીં ઉપલક્ષણ છે સ્થિત રહેવા છતે પણ સગીની ઈર્યાની સંભાવના છે. કેમકે સગતાવસ્થામાં કેવળીને પણ સુક્ષ્મ સંચાર થતા २९ . सुहफासियं दुसमयपठिइयं तं पढमसमए वद्धं वीइयसमये वेइयं तइयसमये निजिण्णं तं बद्ध पुढे उदीरयं वेइयं निजिण्ण सेयाले अफरमाय भवइ-सुखस्पर्श द्विसमयस्थितिकं तत् प्रथमसमये बद्ध द्वितीयसमय वेदितं तृतीयसमये निर्जिर्ण एण्यत्काले अकर्मा चापि भवति ॥ ध्र्यायथि में सुपारी २ वाणा હોય છે અર્થાત આત્મપ્રદેશની સાથે તેને જે બંધ થાય છે તે દુઃખદાયી હેતા નથી તેની સ્થિતિ બે સમયની હોય છે. વધારે સમયની સ્થિતિ હતી નથી. કારણકે અધિક સમયની સ્થિતિ કર્મની કષાયના સંબંધથી થાય છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy