SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका स. २९ प्रेम-द्वेष मिथ्यादर्शनफलवर्णनम् ७१ ततः पश्चात्तेपां कर्मणां क्षयीकरणादनन्तरम् , अनुत्तरं सर्वेभ्यः प्रधानम् , अनन्तम् अनन्तार्थबोधकं, कृत्स्नं समस्तवस्तुपर्यायग्राहकं, प्रतिपूर्ण सकलैंः स्वप. रपर्यायैः सहितं, निरावरण-समस्तादरणरहितम् , वितिमिरम्-अज्ञानांशरहितं, विशुद्धं-सर्वदोपरहितं, लोकालोकप्रभावकं लोकालोकयोः प्रकाशकम् , एवंभूतं केवलवरज्ञानदर्शनं सन्नुत्पादयति, यावत् सयोगी भवति-मनोवाकायानां योगो व्यापारस्तेन सह वर्तत इति सयोगी भवति । त्रयोदशगुणस्थाने यावत् तिष्ठति, तावत् ई-पथिकै कर्म निबध्नाति-ईरणम् ईगितिस्तस्याः पन्था ईपिथः, ईर्यापथे भवम् , ऐपिथिकम् , इह पथिग्रहणऐसे पांच प्रकार के अन्तराय कर्म का, इन तीनों विद्यमान कर्मों का एक ही काल में क्षय करता है । (तओ पच्छा कसिणंअणुत्तरं पडिपुण्णं निरावरणं वितिमिरं घिस्सुद्धं लोगालोगप्पभावं केवलवरनाणदलणं समुप्पाडेइ-ततः पश्चात् अनुत्तरं अनन्तं कृत्स्नं प्रतिपूर्ण निराकरणं वितिमिरं विशुद्धं लोकालोकप्रभावकं केवलघरज्ञानदर्शनं समुत्पादयति ) जब इनसमस्त ज्ञानावरणीयादिक घातिक कर्मप्रकृतियों के क्षय करने के बाद यह जीव अणुत्तर सब में प्रधान-अनन्त अर्थों का बोधक, समस्त वस्तु पर्याय का ग्राहक, सकल-स्व पर पर्यायों से रहित, निरावरण, अज्ञान अंश से रहित, विशुद्ध एवं लोक और अलोक के प्रकाशक, ऐसे केवलज्ञान और केवलदर्शन को प्राप्त कर लेता है । अर्थात् तेरहवें गुगस्थान में प्राप्त हो जाता है। (जावसजोगी भवइ ताव ईरियावहिथं कम्मं निबंधह-यावत्सयोगी भवति तावत् ऐर्यापधिक कर्म निबध्नाति) जब तक जीव तेरहवें गुणस्थान પ્રકારના અંતરાય કર્મનો આ ત્રણે વિદ્યમાન કર્મોને એકજ કાળમાં ક્ષય अरे छे. तओ पच्छा अणुत्तरं कसिणं पडिपुण्णं निरावरणं वितिमिरं विशुद्ध लोगालोगप्पभावं केवलवरनाणदसणं समुप्पाडेह-ततः पश्चात् अनुत्त अनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिर विशु लोकालोकप्रभावकं केवलबरनानदर्शनं समुत्पादयति ल्यारे २मा सघा ज्ञानापरीया में प्रकृतिमान। १५ ४ा પછી એ જીવ અનુત્તર સઘળામાં પ્રધાન-અનંત અર્થોના બોધક, સઘળી વસ્તુ પર્યાયના ગ્રાહક, સઘળા વપર પર્યાયોથી રહિત, નિરાવરણ, અજ્ઞાન અંશથી રહિત, વિશુદ્ધ તથા લોક અને અલોકના પ્રકાશક, એવા કેવળજ્ઞાન અને કેવળદાનને પ્રાપ્ત કરી લે છે. અર્થાત તેરમાં ગુણસ્થાનને પ્રાપ્ત કરી લે છે. __ जाव सयोगी भवइ ताव इरियायहियं फम्नं निवधइ-पावत्मयोगी भवति नावन ऐर्यापथिकं कर्म निबध्नाति न्यो सुची ७५ तेरमा गुथ्थानभा २९ छे त्यां
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy