SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ३५६ उत्तराध्ययनसूत्रे त्वात् । एवं चरमसमये मोहनीयं क्षपयित्वाऽन्तर्मुहूर्तं यथाख्यात= चारित्रमनुभवन् छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले, नाम प्रकृतीश्च देवगत्याद्याः क्षपयति । यत् क्षपयति, तत्क्रममाह - ' पंचविह' इत्यादि । पञ्चविधं ज्ञानावरणीयं = मति - श्रुता - वधि - मनः पर्यय केवलज्ञानावरणरूपं कर्म, पञ्चान्नवविधं दर्शनावरणीय कर्म-चक्षुर्दर्शना - चक्षुर्दर्शनावधिदर्शन केवलदर्शनावरणं, निद्रापञ्चकम्, एवं नवप्रकारकं दर्शनावरणीयं कर्म, ततः पश्चात् पञ्चविधमन्तरायम् एतानि त्रीणि सत्कर्माणि विद्यमानानि कर्माणि, युगपत् एकस्मिन् काले, क्षपयति=क्षपकश्रेण्यारूढः सन् क्षयं नयतीत्यर्थः । भेद हैं | इसलिये चरम समय में मोहनीय कर्म को क्षपित करके अन्तमुहूर्त यथाख्यात चारित्र का अनुभव करते हुए छद्मस्थवीतरागता के द्विरम (अन्तिम दो ) समयां में से प्रथम समय में निद्राप्रचला तथा नामकर्म की प्रकृति देवगति आदि का क्षय करता है । और भी जिनका क्षय करता है उनका क्रम इस प्रकार है - (पंचविहं नागावरणिज्जं नवविहं दंसणावर णिज्जं पंचविहम् अंतराइयं एए तिनिवि कम्मं से जुगवं खवेइपञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं पञ्चविधम् आन्तरायिकम्, एतानि त्रीण्यपि सत्कर्माणि युगपत् क्षपयति ) मतिज्ञानावरणीय, श्रुतज्ञानावरणीय, अवधिज्ञानावरणीय, मन:पर्ययज्ञानावरणीय, एवं केवलज्ञानावरणीय, इस प्रकार पांच प्रकार के ज्ञानावरणीय कर्मकी, पश्चात् चक्षुर्दर्शनावरण, अचक्षुर्दर्शनावरण, अवधिदर्शनावरण, केवलदर्शना वरण, निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानगृद्धि, इस नवविध दर्शनावरणीय कर्म का, इसके बाद दान, लोभ, भोग, उपभोग, वीर्य અસખ્ય ભેદ છે. આ માટે, ચરમ સમયમાં માહનીય કનેપિત કરીને અન્તર્મુહૂર્ત સુધી યથાખ્યાત ચારિત્રને અનુભવ કરતાં કરતાં છદ્મસ્થ વીતરાગદ્વિચરમ સમયેામાંથી પ્રથમ સમયમા નિદ્રા–પ્રચલા તથા નામ કની પ્રકૃતિ, દેવગતિ આદિના ય કરે છે. ખીને પણુ જેને ક્ષય કરે છે એને ક્રમ આ પ્રમાણે છે पंचविहं नाणावरणिज्जं नवविहं दंसणावरणिज्जं पंचविहं अंतराइयं एए तिन्नि विकम्मंसे जुगवं खवेइ - पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनारणीयं पञ्चविधं आन्तरायिकम्, एतानि त्रीण्यपि सत्कर्माणि युगपत् क्षपयति-भतिज्ञानावरणीय, श्रुत જ્ઞાનાવરણીય, અવધિજ્ઞાનાવરણીય, મનઃ યજ્ઞાનાવરણીય અને કેવળ જ્ઞાનાવરણીય આ પ્રમાણે પાંચ પ્રકારનાં જ્ઞાનાવરણીય કર્મની, પછીથી ચક્ષુદના વરણીય, અચક્ષુકનાવરણીય, અવધિદર્શનાવરણીય, કેવળ દશનાવરણીય, નિદ્રા निद्रा निद्रा, प्रयक्षा, अथवा प्रथमा, स्त्यानगृद्धि, आा नव प्रहारना दर्शनापरधीय धर्मनी, खाना पछी हान, बोल, लोग, उपलोग, वीर्य, मेवा यांथ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy