SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 'प्रियदर्शिनी टीका अ० २९ प्रेम-द्वेष मिथ्यादर्शनफलवर्णनम् ७५ ____३५५ सावधानो भवति । अभ्युत्थाय च अष्टविधस्य कर्मणो मध्ये यः कर्मग्रन्थिः-दु:द्यतया घातिकर्मरूपस्तस्य विमोचना क्षपणा तस्यै, घातिकर्माणि क्षययितुं चेत्यर्थः, अभ्युत्तिष्ठते । अथ वर्मग्रन्थिविमोचनेऽनुक्रसमाह-'तप्पढमयाएणं' इत्यादि । तत्मथमतया-तत् पूर्वतया-यत्पुरा क्षपितं नासीत् तत् यथानुपूर्वि-आनुपूर्त्या अनतिक्रमेण यथानुक्रमम् अष्टाविंशतिविधं मोहनीयं कर्म-पोडशकषायाः, नव नो कपायाः, चारित्रमोहनीयत्रयम् , इत्येतत् , उद्घातयति-क्षपकश्रेणिमारूढः सन् क्षपयति । तत्र क्षपणाकालः प्रत्येकं सर्वत्र चान्तमुहूर्तमेव एतदन्तर्मुहूर्तस्यासंख्यऽभेदअन्भुटेइ-प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनाथै अभ्युत्तिष्ठते ) प्रेस द्वष एवं मिथ्यादर्शनके विजय कर लेने पर जीव ज्ञान, दर्शन एवं चारित्रकी आराधना करने के लिये सावधान बन जाता है। (अद्वविहल कम्मरस कम्मगठि विमोयणथाए-अष्टविधस्य कर्मणः कर्मग्रन्थि विमोचनायै) ज्ञानदर्शन तथा चारित्रकी आराधना करने में सावधान बना हुआ जीव अष्टविध कर्मों के बीच में जो घातिक कर्मरूपी ग्रन्थि है उसको सर्व प्रथम क्षय करने लगता है। उसका क्रम इस प्रकार है(तप्पडमयाए जहाणुपुवीए अहवीलइविहं मोहणिज्ज उग्धाएइ-तत्प्रथमतथा यथानुपूर्वि अष्टविंशतिविध मोहनीय कर्म उद्घातयति)लबसे पहिले अट्ठाईस प्रकार के मोहनीय कर्मको अर्थात् सोलह कषाय, नव नोकषाय तथा दर्शनमोहनीयनिक मिथ्यात्व मोहनीय, मिनमोहनीय, सम्यक्तव मोहनीयको क्षपकश्रेणी पर आरोहण कर क्षय करता है। इन सबके क्षय करनेका काल सर्वत्र अन्तर्मुहूर्त ही है। इस अन्तमुहूते के असंख्यात ज्ञानदर्शनचारित्राराधानायै अभ्युत्तिष्ठते प्रेम, द्वेष, मन भिथ्याशन ५२ विन्य પ્રાપ્ત કરી લેવાથી જીવ જ્ઞાન દર્શન અને ચારિત્રની આરાધના કરવામાં सावधान मनी लय छे अट्ठविहस्स कम्मस्स कम्मगंठि विमोयणयाए-अष्टविधस्य कर्मणः कर्मग्रन्थिविमोचनायैः ज्ञान दर्शन. तथा यात्रिनी आराधना ४२पामां સાવધાન બની રહેલ જીવ અષ્ટવિધ કર્મોની વચમાં જે ઘાતિયા કર્મોરૂપી ગાંઠે छे गेनो साथी प्रथम क्षय ४२ छ. मेनी मा प्रमाणे छ-तप्पढमयाए जहाणुपुव्वीए अट्ठवीसइविहं मोहणिज्जं उग्घाएइ-तत्प्रथमतया यथानुपूर्वि अष्टविंशतिविधं मोहनीयं कर्म उद्घातयति, साथी ५९२४यावीस (२८) प्रान મેહનીય કર્મોને અર્થાત સોળ કષાય, નવને કષાય, તથા દર્શન મોહિનીય ત્રણ મળીને અઠ્યાવીસને ક્ષપક શ્રેણી ઉપર આરોહણ કરીને ક્ષય કરે છે. આ સઘળાને ફાય કરવાને કાળ સર્વત્ર અંતમુહૂર્ત જ છે. આ અંતર્મુહૂર્તના
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy