SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे इयं । तं पढमसमएबद्धं, बिइयसमए वेइयं, तइथसमए निजिपणं, तं बद्धं पुढं उदीरियं वेइयं निज्जिण्ण लेयाले य अकम्मया च भवइ ॥ सू० ७१ ॥ छाया--प्रेमद्वेषमिथ्यादर्शनविजयेन भदन्त ! जीवः किं जनयति ?। प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनायै अभ्युत्तिष्ठते । अष्टविधस्य कर्मणः कर्मग्रन्थिविमोचनायै, तत्पथमतया यथानुपूर्वि अष्टाविंशतिविधं मोहनीय कर्म उद्घातयति । पञ्चविधं ज्ञानावरणीयं, नवविध दर्शनावरणीयं, पञ्चविधम् , अन्तरायम्, एतानि त्रीण्यपि सत्कर्माणि युगपत् क्षपयति । ततः पश्चात् अनुत्तरम् अनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिरं विशुद्धलोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति । यावत् सयोगी भवति तावच ऐपिथिकं कर्म बध्नाति, सुरवस्पर्श, द्विसमयस्थितिकं, तत् प्रथमसमये बद्धं, द्वितीयसमये वेदितं, तृतीयसमये निर्ण तद्वद्धं स्पृष्टम् , उदीरितं, वेदित निर्जीणम् एष्यत्काले अकर्म चापि भवति ॥७॥ टीका--'पेज्जदोपमिच्छादसणविजएणं' इत्यादि हे भदन्त ! प्रेमद्वेपमिथ्यादर्शनविजयेन प्रेम-रागः, द्वेषः-अप्रीतिरूपः, मिथ्यादर्शन-मिथ्याज्ञानरूपं मिथ्यात्वं, तानि प्रेमद्वेपमिथ्यादर्शनानि तेषां विजयः प्रेमद्वेषमिथ्यादर्शनविजयस्तेन जीवः किं जनयति । भगवानाह-हे शिष्य ! रागद्वेषमिथ्यादर्शनविजयेन जीवो ज्ञानदर्शनचारित्राणामाराधनायै अभ्युत्तिष्ठते= क्रोधादि कपायोंका विजय रागद्वेष और मिथ्यादर्शनके विजय किये विना नहीं हो सकता है. अतः अब इकहत्तरवे बोलमें उनके विजयके विषयमें कहते हैं-'पेज्जदोल' इत्यादि। ___अन्वयार्थ-(भंते पेज्जदोसमिच्छादलण विजएणं जीवे कि जणेइभदंत ! प्रेमद्वेषमिथ्यादर्शनविजयेन जीवः किं जनयति) हे भगवन् ! प्रेमराग तथा द्वेष एव मिथ्या दर्शनके विजयसे जीवको क्या लाभ होता है ? उत्तर-(पेजदोसमिच्छादसणविजएणं नाणदंसणचरित्ताराहणयाए ક્રોધાદિક કષાનો વિજય રાગ દ્વેષ અને મિથ્યાદર્શન વિજય કર્યો - વગર થઈ શકતું નથી, આથી હવે એકેતેરમાં બોલમાં એમના વિજયના વિષયમાં ई छ-" पेज्जदोस" त्याहि । मन्वयार्थ-भंते पेज्जदोसमिच्छादसण विजएणं जीवे कि जणेइ-भदन्त प्रेमदेषमिथ्यादर्शनविजयेन जीवः किं जनयति है लगवान! प्रेम, रा मन द्वष तथा मिथ्याश नथी अपने शुसास थाय छ ? उत्तर-पेज्जदोसमिच्छादसणविजएणं नाणदसणचरित्ताराहणयाए अब्भुठेइ - प्रेमद्वेपमिथ्यादर्शनविजयेन
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy