SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २९ मायाविजयं ६९ लोभविजय ७० वर्णनं च ३५३ छाया--मायाविजयेन भदन्त ! जीवः किं जनयति ? । मायाविजयेन आर्जवं जनयति । मायावेदनीयं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ।। ६९ ॥ टीका--'मायाविजएणं ' इत्यादि--एतत् सूत्रं सुगमम् ॥ ६९ ॥ अथ सप्ततितमं लोमविजयमाहमूलम्-लोभविजएणं भंते ! जीवे कि जणेइ ? । लोभविजएणं संतोसं जणेइ । लोभवेयणिज्ज कामं न बंधइ । पुत्वबद्धं च निज्जरेइ ॥ सू० ॥ ७० ॥ छाया--लोभविजयेन भदन्त ! जीवः किं जनयति ? । लोभविजयेन संतोष जनयति । लोभवेदनीयं कर्म न बध्नाति । पूर्ववद्धं च निर्जश्यति ॥ ७० ॥ टीका--'लोमविजएणं'--इत्यादि-। एतत् सुगमम् ॥ ७० ॥ क्रोधादिकषायजयो हि राग-द्वेप-मिथ्यादर्शन विजयं विना न स्यादतः एकसप्ततितमस्तमाह मूलस्-पेज्जदोलसिच्छादसणविजएणं भंते ! जीवे किं जणेइ । पेज्जदोलमिच्छादसणविजएणं नाणदलणचरिताराहणयाए अब्भुट्टेइ । अविहस्स कम्मल कम्लगंठि विमायणयाए तप्पढमयाए जहाणुपुवीए अहवीलइविहं मोहणिज्ज कम्म उग्घाएइ पञ्चविहं नाणावरणिज्ज, नवविहं दंसणावरणिज्ज, पञ्चविहं अंतराइथं, एए तिन्नि वि कम्मसंजुगवं खवेइ। तओ पच्छा अणुत्तरं कलिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावं केवलवरनाणदंलणं समुप्पाडेइ। जावसजोगी भवइ, ताव ईरियावहियं काम निबंधइ, सुहफरिसं दुसमयठि अब उनहत्तरबे बोलने मायाधिजयको कहते हैं-'मायाविजएणं' इत्यादि। इसका अर्थ सुगम है ॥ ६९॥ । अब सत्तरहवे बोलखें लोलविजय कहते हैं-'लोभविजयेणं' इत्यादि। इस बोलका अर्थ भी सुगम है ।। ७०॥ हो भन्योतेरमा यसमा माया विनयने हे छे-"माया विजऐणं" त्याहि । माना मथ सुगम छ॥६॥ हवे सोत्तरभा यातमा सोम विन्यने ४ छ-"लोभ विजएणं" त्यादि। मा मालन। म ५ सुगम छे. ॥७॥ उ०४५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy