SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ३५२ उत्तराभ्ययनसूत्रे टीका--'माणविजएणं' इत्यादि हे भदन्त ! मानविजयेन-मानः-अहंकारः कषायविशेषस्तस्य विजयः-निग्रहस्तेन जीवः किं जनयति ? भगवानाह-हे शिष्य ! मानविजयेन जीवः खलु मार्दवंकोमलपरिणाम जनयति-प्राप्नोति । किंच-मानवेदनीयं-पानहेतुभूतं पुद्गल. रूपं, कर्म मोहनीयकर्मविशेष न बध्नाति, पूर्ववद्धं च-पूर्वोपार्जितं च कर्म निर्जरयति-क्षपयति ॥ ६८ ॥ ___ अथ एकोनसप्ततितम मायाविजयमाह __मूलम् -मायाविजएणं भंते ! किं जणेइ ? । मायाविजएणं अज्जवं जणेई । मायावेयणिज्ज कम्मं न वंधइ, पुत्ववंधं च निज्जरेइ ॥ सू० ६९ ॥ अब अडसडवे योलमें मानविजयका फल कहते हैं-'माणविजएणं' इत्यादि। अन्वयार्थ-(भंते माणविजयेणं जीवे किं जणेइ-भदंत ! मानविजयेन जीवः किं जनयति) हे भगवन् ! मानविजय करनेसे जीवको किस गुणकी प्राप्ति होती है ? उत्तर-(माणविजयेणं मद्दवं जणेइ-मानविजयेन मार्दवं जनयति) मानविजयसे जीव मृदुता गुणको प्राप्त होता है। तथा इसके मानके उदयसे बंधनेवाले कर्मका बंध नहीं होता है और पूर्वबाद्ध कर्मकी निर्जरा होती है। भावार्थ-मान नाम अहंकारका है। यह एक कपाय विशेष है। इस मानकषाय विशेषके निग्रह करनेसे जीवका परिणाम कोमल बन जाता है। इससे उसको यह लाभ होता है कि इसके उदयसे बंधनेवाले मोहनीय कर्म विशेषका बंध नहीं करता है तथा पूर्ववद्ध कर्मकी निर्जरा ही करता है ।। ६८ ॥ हुवे 24उसमा मालमा मानवियनु ५१ ४९ छे-"माणविजएणं" त्यादि । मन्वयार्थ-भंते माणविजएणं जीवे कि जणेइ-भदन्त मानविजयेन जीवः किं जनयति सापान ! भानविय ४२पाथी ते या गुगुनी प्राप्ति शाय छ ? उत्तर-माणविजएणं महवं जणेइ-मानविजयेन मार्दवं जनयति भीन વિજયથી જીવ મૃદુતા ગુણને પ્રાપ્ત થાય છે. તથા તેને માનના ઉદયથી બંધાનારા કર્મોને બંધ થ નથી. અને પૂર્વબદ્ધ કર્મોની નિર્જરા થાય છે. ભાવાર્થ–માન નામ અહંકારનું છે. આ એક જમ્બર કષાય છે. આ માન કષાય વિશેષને નિગ્રેડ કરવાથી જીવનુ પરિણામ કેમળ બની જાય છે. આથી તેને એ લાભ થાય છે કે, તેના ઉદયથી બંધાનાર મોહનીય કર્મ विशेषना ५५ यता नथी. तथा पूर्व भीनी निरा ४२ छ. ॥ १८ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy