SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 'प्रियदर्शिनी टीका अं० २९ जिहवेन्द्रियनिग्रहफलवर्णनम् ६५ अथ पञ्चषष्ठितमेभेदे जिहवेन्द्रियनिग्रमाह - मूलम्-जिभिदियनिग्गहेणं भंते ! जीवे किं जणेइ । जिभिदियनिग्गहेणं मणुन्नामणुन्नेसु रसेसु रागदोसनिग्गहं जणेइ तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥६५॥ ___ छाया--जिद्धेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । जिहूवेन्द्रियनिग्रहेण मनोज्ञामनोजेषु रसेषु रागद्वेषनिग्रहं जनयति । तत्मत्ययिकं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ।। ६५॥ टीका--'जिभिदियनिग्गहेणं' इत्यादि । व्याख्यानिगदितप्राया ॥६५॥ ___ अथ षडुत्तर पष्ठितमे भेदे जिह्वेन्द्रियनिग्रमाह'मूलम्-फासिंदियनिग्गहेणं भंते ! जीवे कि जणेइ ? । फार्सिदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागदोसनिग्गहं जणेइ । तप्पच्चइयं कम्मं न बंधइ, पुवबंद्ध च निजरेइ ॥६६॥ छाया--स्पर्शेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । स्पर्शेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु स्पर्शषु रागद्वेषनिग्रहं जनयति । तत्मत्ययिक कर्म न बध्नाति, पूर्ववद्धं च निर्जरयति ।। ६६ ॥ अब चोसठवे बोलमें घ्राणेन्द्रियका निग्रह कहतेहैं-'घाणिदिय' इत्यादि। इस बोलकी व्याख्या पूर्वके समान जानना चाहिये ॥६४॥ 'जिभिदिय०' इत्यादि। यहां पर भी जिह्वा इन्द्रियकी प्रश्नोत्तरके रूपमें व्याख्या पूर्ववत् समझलेनी चाहिये ॥६५॥ 'फासिदियः' इत्यादि। स्पर्शेन्द्रिय निग्रहकी व्याख्या पहले जैसी ही जाननी चाहिये-॥६६॥ डवे योसभा मासभा बाणेन्द्रियना नियहने ४ छे--"पाणिदिय " त्या या मोसनी व्याज्या मानी मा नवी नये ॥१४॥ " जिभिदिय" त्यादि. અહિં પણ જીન્હા ઇન્દ્રિયની પ્રશ્નોત્તરના રૂપમાં વ્યાખ્યા અગાઉની "भा सभ देवी से. ॥६५॥ ___ " फासिंदिय" त्या स्पशेन्द्रिय नियनी व्याध्या पहेला 24 teft al. ॥६॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy