SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ३४८ उत्तराध्ययनसूत्रे टीका-चक्खि दियनिग्गहेणं' इत्यादि-- व्याख्या पूर्वसूत्रे कृतप्राया ॥६३ ॥ मू० ॥ अथ चतुःषष्ठितमेभेदे घ्राणेन्द्रियनिग्रहमाहमूलम्-घाणिदिय निग्गहेणं भंते ! जीवे कि जणेइ ? । घर्णिदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागदोसनिग्गहं जणेइ । तंप्पच्चइयं कम्मं न बंधइ, पुव्वबंद्धं च निजरेइ ॥६॥ ___छाया--घ्राणेन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । 'घ्राणेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु गन्धेषु रागद्वेषनिग्रहं जनयति । तत्मत्ययिक कर्म न बध्नाति, पूर्ववद्धं च निर्जरयति ॥ ६४ ॥ टीका--'घाणि दियनिग्गहेणं' इत्यादि । व्याख्या प्रागेव कृतप्राया ॥६४॥ अब तिरसठवे बोलमें चक्षुरिन्द्रियका निग्रह करते हैं-'चक्खिदिय' अन्वयार्थ-(भंते चक्खिदियनिग्गहेणं जीवे किं जणेइ-भदंत ! चक्षुरिन्द्रियनिग्रहेण जीवः किं जनयति) भगवन् चक्षु इन्द्रियके निग्रह करनेसे जीवको क्या लोभ होता है ? उत्तर-(चक्खिदियनिग्गहेणं मणुन्ना मणुन्नेसु रूवेषु-चक्षुरिन्द्रियनिग्रहेण मनोज्ञामनोज्ञरूपेषु) चक्षु इन्द्रियके निग्रहसे जीव मनोज्ञ एवं अमनोज्ञ रूपोंमें (रागद्दोस निग्गहं जणेइरागद्वेषनिग्रहं जनयति ) रागद्वेष करना छोड़ देता है। (तप्पच्चइयं कम्म न बंधइ पुव्यवद्धं च निज्जरेइ-तत्प्रत्ययिकं कर्म न बन्धाति, पूर्ववद्धं च निर्जरयति) रागद्वेषके परित्यागसे रागद्वेष निमित्तक कर्मोंका बंध नहीं करता है और पूर्वबद्ध कर्मो की निर्जरा करता है ॥६॥ डवे सभा मोसमा यक्षुरिन्द्रियता निडने ४ छ– "चक्खिदिय" त्या सन्वयार्थ-भते चक्खिदियनिग्गहेणं जीवे कि जणेइ-भदन्त चक्षुरिन्द्रियनिग्रहेण जीवः किं जनयति के भगवान ! यक्षु न्द्रियना नियह ४२पाथी ने शुाम थाय छ ? उत्तर-चक्खिन्दियनिग्गहेणं मणुण्णामणुन्नेसु रुवेसुचरिन्द्रियनिग्रहेण मनोज्ञामनोज्ञरूपेषु यक्षु धन्द्रियना नियहथी २१ भनाश भने समाना। ३वामा रागद्दोसनिगहं जगेइ-रागद्वेषनिग्रहं जनयति २देष ४२वार्नु छोडी हे छ. तप्पच्चइयं कम्मं न बंधइ पूवबद्धं च निज्जरेइ-तत्प्रत्ययिक कर्म न वध्नाति पूर्वबद्धं च निर्जरयति रागद्वेषना परित्यागथी रागद्वेष निमित्त - અને બંધ થતું નથી. અને આથી પૂર્વબદ્ધ કર્મોની નિર્જરા કરે છે. દવા
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy