SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ રૂપ उत्तराध्ययन सूत्रे टीका -- 'फासिदियनिग्गहेणं' इत्यादि । व्याख्या प्रागुक्तप्राया ॥०६६॥ इन्द्रियनिग्रहः क्रोधादिविजयेनैव भवतीति सप्तपष्ठितमं क्रोधादिविजयफलमाह - मूलम् - कोहविजएणं भंते ! जीवे किं जणेइ ? । कोहविजएणं खंतिं जणेइ । कोहवेयणिज्जं कम्मं न बंधइ, पुण्वबद्धं च निजरेइ || सू०६७ ॥ छाया -- क्रोध विजयेन भदन्त ! जीवः किं जनयति ? | क्रोधविजयेन क्षान्ति जनयति, क्रोधवेदनीयं कर्म न बध्नाति पूर्ववद्धं च निर्जरयति ॥ ६७ ॥ टीका--' कोहविजएणं ' इत्यादि- भदन्त ! ' क्रोधविजयेन ' क्रोधमोहनीयोदयसंपाद्यः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मको जीवस्य परिणतिविशेषः क्रोधस्तस्य विजय:- दुरन्तादिपरिभावनेनोदय निरोधः क्रोधविजयस्तेन जीवः किं जनयति ? | हे शिष्य ! क्रोधविजयेन = क्रोधनिग्रहेण जीव क्षान्ति शक्तस्याशक्तस्य वा जीवस्य परुषभापणादि सहनपरिणामः क्षान्तिस्तां जनयति=प्राप्नोति, क्रोधविजयी क्षान्तिमान् भवतीत्यर्थः किं च - क्रोधवेदनीय = क्रोधोदयेन वेद्यते इति क्रोधवेदनीय क्रोधहेतुभूतं यह इन्द्रिय निग्रह क्रोधादि कषायके विजयसे ही होता है इसलिये सरसवे बोल में क्रोधादि विजयका फल कहते हुए प्रथम क्रोधविजयका फल कहते हैं - ' कोह विजएणं' इत्यादि । अन्वयार्थ - ( भंते कोहविजएणं जीवे किं जणेड़-भदंत ! क्रोधविजयेन जीवः किं जनयति ) हे भगवन् क्रोध पर विजय प्राप्त करने से जीवको क्या लाभ होता है ? उत्तर- (कोहविजएणं खतिं जणे - क्रोध विजयेन क्षान्तिं जनयति ) क्रोध पर विजय प्राप्त कर लेनेसे जीवके चित्तमें क्षमारूप परिणाम आ जाता है । (कोहवेयणिज्जं कम्मं न बंधह આ ઈન્દ્રિય નિગ્રહ ક્રોધાદિ ાયના વિજયથીજ થય છે. આ માટે સડસડમાં ખાલમાં ક્રાદિ વિજયનું ફળ કહેવાને પ્રથમ ક્રાધ વિજયનું ફળ કહે છે— कोह विजएणं " त्याहि. " अन्वयार्थ - भंते कोहविजएणं जीवे किं जणे - भदन्त क्रोधविजयेन जीव: િનનયંત્તિ હૈ ભગવાન ! ધ ઉપર વિજય પ્રાપ્ત કરવાથી જીવને શું લાભ थाय छे ? उत्तर- कोहविजएणं संति ज्रणेइ - क्रोधविजयेन क्षान्ति जनयति ोध उपर વિજય પ્રાપ્ત કરવાથી જીવના ચિત્તમાં ક્ષમારૂપ પરિણામ આવી જાય છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy