SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रयदर्शिनी टीका अ० २९ चक्षुरिन्द्रयनिग्रहफलवर्णनम् ६३ रभावान्नूतनकर्मबन्धो न भवतीत्यर्थः । पूर्ववद्धं च-पूर्वोपार्जितं च कर्म निर्जरयतिक्षययति । श्रोत्रेन्द्रियनिग्रहे सति शुभाध्यवसायोत्पत्त्या पूर्वकर्मणो निर्जरा भवतीति भावः ॥ ६२॥ मू०॥ अथ त्रिषष्टितमे भेदे चक्षुरिन्द्रियनिग्रहमाह-- मूलम्-चक्खिदियनिग्गहेणं भंते ! जीवे किं जणेइ ?। चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रागदोसनिग्गहं जणेइ तप्पचइयं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥ ६३ ॥ __ छाया--चक्षुरिन्द्रियनिग्रहेण भदन्त ! जीवः किं जनयति ? । चक्षुरिन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं जनयति । तत्सत्ययिकं कर्म न वध्नाति, पूर्ववद्धं च निर्जरयति ॥ सू० ६३ ॥ · रागद्वेषनिमित्तक कर्मका बंध फिर नहीं होता है। तथा (पुव्वबधं च निज्जरेइ-पूर्वबद्धं च निर्जरयति ) पूर्वबद्ध कर्मी की निर्जरा करता है। भावार्थ-श्रोत्रइन्द्रियका विषय शब्द है। शब्द मनोज्ञ एवं अमनोज्ञके भेदसे दो प्रकारका होता है। जो रुचे वह मनोज्ञ एवं जो न रुचे वह अमनोज्ञ । शब्दरूप अपने विषयके प्रति दौडनेवाले श्रोत्रको उस ओरसे हटाना इसका नाम श्रोत्र इन्द्रियका निग्रह है। इससे जीवको यह लाभ होता है कि वह मनोज्ञ एवं अमनोज्ञ शब्दोंको सुनकर भी , उनमें राग एवं देष नहीं करता है। अतः रागद्वेषका अभाव होनेसे इन निमित्त कर्मों का जो बंध जीवको होता था वह रुक जाता है तथा पूर्वबद्ध कर्मों की निर्जरा होती है ॥२॥ रागद्वेष निमित्त भनी म श थत नथी तथा पुव्ववद्धं च निजरेइपूर्वब च निर्जरयति पू भनी नि०४२॥ ४२ छ. ભાવાર્થ-શ્રોત્ર ઇન્દ્રિયને વિષય શબ્દ છે. શબ્દ મનેજ્ઞ અને અમનેશના ભેદથી બે પ્રકારના હોય છે. જે રૂચિકર હોય તે મને અને રૂચિકર ન હોય તે અમનેશ શબ્દરૂપ પિતાના વિષય તરફ દેડનાર શ્રોત્રને એ તરફ દૂર કરવાને શ્રોત્ર ઈન્દ્રિય નિગ્રહ કહેવામાં આવે છે. આનાથી જીવને એ લાભ થાય છે કે, તે મનેઝ અને અમને શબ્દને સાંભળીને પણ એમાં - રાગ અને દ્વેષ કરતો નથી. આ કારણે રાગદ્વેષના અભાવથી એ નિમિત્ત કર્મોને જે બંધ જીવને થતું હોય છે તે શેકાઈ જાય છે અને પૂર્વબદ્ધ भनी नि। थाय छ. ॥ १२ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy