SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ફેરફ उत्तराध्ययन सूत्रे किं फलमुपार्जयति ? | भगवानह - हे शिष्य ! करणसत्येन करणशक्तिं तन्माहात्म्याद् अपूर्वा पूर्वशुभक्रियाकरणसामर्थ्यरूपां तपः संयमाराधने उत्तरोत्तरवीर्योलासवृद्धिरूपां जनयति । पुनः करणसत्येन वर्तमानो जीवो यथावादी तथाकारी भवति यादृशं सूत्रार्थ पठति तादृशं सूत्रानुसारं क्रियाकलापं करोति । यथा वदति तथा करोतीत्यर्थः ॥ ५१ ॥ करणसत्य को कहते हैं - 'करणसच्चेणं' इत्यादि । अन्वयार्थ — (अंते करणसच्चेणं जीवे किं जणेड़-भदन्त ! करणसत्येन जीवः किं जनयति) हे भगवन् ! करणसत्य से जीव किस गुणको प्राप्त करता है ? उत्तर - ( करणसच्चेणं करणसतिं जणेइ-करणसत्येन करणशक्ति जनयति) करणसत्य से जीव करणशक्ति को उत्पन्न करता है (करणएच्चे य वट्टमाणे जोवे जहावाई तहाकारीयावि भवइ-करणसत्ये च वर्तमानः जीवः यथावादी तथाकारी चापि भवति ) इस करण - सत्व में वर्तमान जीव यथावादि एवं तथाकारी होता है । भावार्थ - प्रतिलेखनादिक क्रियाका आलस्य निराकरणपूर्वक यथोक्तविधिके अनुसार आराधन करना इसका नाम यहां करणसत्य है । इस करणसत्य से जीव अपूर्व २ शुभ क्रिया करनेकी शक्तिको प्राप्त करता है। इस शक्तिके प्राप्त होनेपर जीव तप एवं संयम के आराधन करनेमें उत्तरोतर वीर्यालाकी वृद्धि करता रहता है । तथा इस करणसत्यमें वर्तमान जीव जैसा सूत्रार्थ पढता है वैसी ही उसके अनुसार क्रिया करता है ॥ ५१ ॥ કારણ સત્યને કહે છે. -" करणसच्चेणं " धत्याहि रमन्त्र्यार्थ—भंते करणसच्चेणं जीवे कि जगेइ - भदन्त करणसत्येन जीवः િલનતિ હું ભગાવાન ! કરણુસત્યથી જીવ કયા ગુણને પ્રાપ્ત કરે છે ? उत्त२-करणसच्चेणं करणसत्ति ज्रणेइ-करणसत्येन करणशक्ति जनयति उरणसत्यथी २९|शतिने उत्पन्न उरे छे. करणसच्चेय वट्टमाणे जीवे जहावाई तहाकारि यावि भवइ-करणसत्येन वर्तमान जीवः यथावादी तथाकारी चापि भवति या १२સત્યમાં વર્તમાન જીવ યથાવાદી તેમજ તથાકારી થાય છે. ભાવાર્થ—પ્રતિલેખનાદિક ક્રિયામાં આળસ નિરાકરણ પૂર્વક યચેકત વિધિ અનુસાર આરાધન કરવું એનું નામ અહીં કરસત્ય છે, આ કરણસત્યથી જીવ અપૂર્વ શુભ ક્રિયા કરવાની શકિતને પ્રાપ્ત કરી લ્યે છે, આ શકિત પ્રાપ્ત થઇ જતા જીવ તપ અને સયમનું આરાધન કરવામાં ઉત્તરોત્તર વીર્યશ્વાસની વૃદ્ધિ કરતા રહે છે તથા આ કરણુસત્યમાં વર્તમાન જીવ જે પ્રમાણે સૂત્રાર્થ ભણે છે એજ પ્રમાણે એ અનુસાર ક્રિયા કરે છે. II૫૧ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy