SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २९ योगसत्यफलवर्णनम् ५२ करणसत्यवतो मुने योगसत्यमपि स्यादिति द्विपञ्चाशत्तमभेदमाहमूलम्-योगसच्चेणं भंते ! जीवे कि जणेइ ? । जोगसच्चेणं जोगे विसाहेइ ॥ सू०५२ ॥ छाया-योगसत्येन भदन्त ! जीवः किं जनयति ! । योगसत्येन योगान् विशोधयति ॥ ५२ ॥ टीका-'जोगसच्चेणं' इत्यादि हे भदन्त ! योगसत्येन-योगेषु-मनोवाक्काययोगेषु, मनोवाकायानां व्यापारेषु सत्यम्-एकरूपत्वं, योगसत्यं तेन, जीवः किं जनयति ? । भगवानाहयोगसत्येन योगान् कायिकवाचिकमानसान् विशोधयति-कर्मबन्धाजनकत्वान्निर्दीषान् करोति ॥५२॥ करणसत्यवाले मुनि को योग सत्य भी होता है सो बावनवे बोलमें योगसत्यको कहते हैं-'जोगसच्चेणं' इत्यादि। ____ अन्यअर्थ-(संते योगसच्चेणं जीवे किं जणेइ-भदन्त ! योगसत्येन जीवः किं जनयति) हे भगवन् योगसत्यले जी किस गुणको प्राप्त करता है ? (जोगसच्चेणं जोगे विसोहेइ-योगसत्येन योगान् विशोधयति) योगसत्यसे जीव अपने योगोंको शोधता है। ___ भावार्थ-सन, वचन, एवं काय, इनके व्यापारका नाम योग है इस व्यापारमें एकरूपता रहना इसका नाम योगलत्य है। इस योगसत्यसे जीव अपने इन योगोंको ऐसा बनालेता है कि जिससे उसको कर्मों का बंध नहीं होता है अर्थात् वह अपने योगोंको निर्दोष कर लेता है ॥५२॥ કરણસત્યવાળા મુનિને ચોગસત્ય પણ હોય છે જેથી બાવનમાં બોલમાં योगसत्यने ४९ छे—“ जोगसच्चेणं" त्याहि. म-क्याथ–जोगसच्चेणं जीवे किं जणेइ-भदन्त योगसस्येन जीवः किं जनयति है सपान ! यसत्यथी ७२ ४या शुगुने प्रात ४२ छ ? जोगसच्चेणं जोगे विसोहेइ-योगसत्येन योगे विशोधयति योगसत्यथी ७१ पोताना योगाने साधैछे. ભાવાર્થ––મન, વચન અને કાયા એના વ્યાપારનું નામ રોગ છે. આ ચેગ સત્યથી જીવ પિતાના એ ગોખે એવા બનાવે છે કે, જેનાથી એને કને બંધ થતો નથી અર્થાત્ એ પોતાના ચોગાને મજબૂત બનાવી લે છે. પરા/
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy