SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ सर्वगुणसंपन्नताफलवर्णनम् ४४ वैयावृत्येनार्हन् भवतीत्युक्तम् तद्भावे सर्वगुणसंपन्नः स्यादिति चतुःश्चत्वारिंशत्तमम् सर्वगुणसंपन्नतामाह मूलम्-सव्वगुणसंपन्नयाए णं अंते ! जीवे किं जणेइ ? । सव्वगुणसंपन्नयाए अपुणरावृत्तिजणेइ । अपुणरावृत्तिं पत्तए य णं जीवे सारीरमाणसाणं दुःखाणं नो भागी भवइ ॥सू०४४॥ ___ छाया-सर्वगुणसंपनतया खल भदन्त । जीवः किं जनयति?। सर्वगुणसंपनतया अपुनरावृत्तिं जनयति । अपुनरावृत्तिं प्राप्तकश्च खलु जीवः शारीरमानसानां दुःखानां नो भागो भवति ॥४४॥ टीका-'सत्वगुणसंपन्नयाए ' इत्यादि हे भूदन्त ! सर्वगुणसंपन्नतया सर्वगुणाः केवलज्ञान केवलदर्शनादयस्तैः संपन्नःयुक्तः सर्वगुणसंपन्न-स्तस्यभावः सर्वगुणसंपन्नता तया, खलु जीपः किं जनयति । भगवानाह-हे शिष्य ! सर्वगुणसंपन्नतया, अपुनरावृत्ति-पुनरागमननिवृत्तिं मुक्ति जनयति । अपुनरावृत्ति प्राप्तकः माप्त-एव प्राप्तको जीवः खलु शारीरमानसानां दुःखानां भागी-साजनं न भवति, सिद्धिसुखभाजनमेव भवतीति भावः ॥४४॥ _वैयावृत्य करनेसे अरिहंत बना जाता है, और जो अरिहंत होते हैं वे सर्वगुणसंपन्न होते हैं इसलिये चौवालीसवे बोलमें सर्वगुणसंपन्नताका फल कहते हैं-सव्वगुणसंपन्नयाए' इत्यादि। __ अन्वयार्थ-(भंते सव्वगुणसंपन्नयाए जीवे किं जणेइ-भदन्त ! सर्वगुणसंपन्नतया जीवः किं जनयति) हे भगवन् ! सर्वगुणसंपन्नतासे जीव कौनसी विशिष्टता प्राप्त करता है ? उत्तर-(सव्वगुणसंपन्नयाए अपुणरावति जणेइ-सर्वगुणसंपन्नतया अपुनरावृत्तिं जनयति ) सर्वगुणसंपन्नतासे जीव अपुनरावृत्तिको प्राप्त करता है। (अपुणरावत्तिं पत्तए य जीवे सारीरमाणसाणं दुःखाणं नो भागी भवइ-अपुनरावृत्तिं प्राप्तश्च ' વૈયાવૃત્ય કરવાથી અરિહંત બની જવાય છે. અને જે અરિહંત હોય છે તે સર્વગુણસંપન્ન હોય છે. આ માટે ચુંમાળીસમા બેલમાં સર્વગુણ સં૫न्नता ३१ ४९ छ-" सव्वगुणसंपन्नयाए" इत्यादि। स-यार्थ-भंते सव्वगुणसंपन्नयाए जीवे किं जणेइ-भदन्त सर्वगुणसंपन्नतया जीवः किं जनयति समान सर्वगुण संपन्नताथी 4 वशिष्ट. ताने प्राप्त ७२ छ ? उत्तर-सव्वगुणसंपन्नतयाए अपुणरावत्तिं जणेइ-सर्वगुणसंपन्नतया अपुनरावृत्तिं जनयति सर्वगुण संपन्नताथी व मधुनरावृत्तिन प्रान्त ४२ छे. अपुनरावृत्तिं पत्तए य जीवे सरीरमाणसाणं दुःखाणं नो भागी भवड
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy