SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उत्तराध्येयनसूत्रे सर्वगुणवत्ता च वीतरागतायाः सद्भावेस्यादिति पञ्चचत्वारिंशत्तमा तामाहमूलम्-वीयरागयाए णं संते! जीवे किं जणेइ ?। वीयरागयाए नेहाणुबंधणाणि तण्हाणुबंधणाणि य वोच्छिदइ,मणुन्नामणुन्नेसु सदरूवगंधरसफरिलेसु चेव विरज्जइ ॥ सू० ४५ ॥ ___ छाया-वीतरागतया खलु भदन्त ! जीवः किं जनयति ?। वीतरागतया स्नेहानुवन्धनानि तृष्णानुवन्धनानि च व्यवच्छिनत्ति, मनोज्ञामनोज्ञेषु शब्दरूपगन्ध रसस्पर्शेषु चैव विरज्यते ॥४५॥ टीका-वीयरागया' इत्यादि हे भदन्त ! वीतरागतया वीत:-नष्टः रागो मायालोमरूपः, उपलक्षणत्वात्. क्रोधमानरूपो यस्य द्वेपश्च स वीतरागस्तस्य भावो वीतरागता, तया-रागद्वेषाभावेन जीवः किं फलं जनयति ? । भगवानाह-हे शिष्य ! वीतरागतया स्नेहानुजीवः शारीरमानसानां दुःखानां नो भागी भवति) इन अपुनरावृत्तिरूप मुक्तिधामको प्राप्त हुआ जीव शारीरिक एवं मानसिक दुःखोंका भागी नहीं बनता है। किन्तु सिद्धिके सुखोंका ही केवल भोगी बनता है। अर्थात्-केवलज्ञान केवलदर्शन आदि गुणोंसे युक्तता ही सर्वगुणसंपन्नता है। इसके प्रभावसे जीव नियमतः मुक्तिका भागी बन जाता है।४४। वीतरागताके सद्भावमें सर्वगुणवत्ता होती है। अतः पैंतालीसवे घोलमें वीतरागताको सूत्रकार कहते हैं-'बीयरागयाए णं' इत्यादि। ___अन्वयार्थ (भंते वीयरागरयाए णं जीवे किं जणेइ-भदन्त ! वीतरागतया खलु जीवः किं जनयति) हे भगवन् ! वीतरागतासे जीव किस गुणको अपने आपमें उत्पन्न करता है ? उत्तर-(वीयरागरयाए नेहाअपुनरावृत्ति प्राप्तश्च जीवः शरीरमानसानां दुःखानां नो भागी भवति से मधुनस. વૃતિ મુક્તિ ધામને પ્રાપ્ત બનેલ જીવ શારીરિક અને માનસિક દુઓને ભોગવનાર બનતા નથી પરંતુ સિદ્ધિના સુખને ભેગવનાર જ બને છે અર્થાત-કેવળજ્ઞાન, કેવળદર્શન આદિ ગુણોથી યુકત એવી સર્વગુણસંપન્નતા પ્રાપ્ત કરે છે. એના પ્રભાવથી જીવ નિયમતઃ મુકિતને ભેગવનાર બની જાય છે. ૪૪ વીતરાગના સભાવમાં સર્વગુણ વત્તા હેય છે, આથી પિસ્તાલીસમા બોલમાં वीतरागने सूत्रा२ मताव छ - " वीयरागयाए णं" त्याला अन्वयार्थ --भंते वीयरागरयाएणं जीवे कि जणेइ-भदन्त वीतरागतया खल जीवः किं जनयति , लगवान! वाताथी ७१ या गुणने पोतानामा ८. ५न्न ४२ छ ? उत्तर-वीयरागयाए नेहाणुबंधणाणि तण्हाणुबंधणाणि य वोच्छि.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy