SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे प्रतिरूपतायाः सद्भावेऽपि वैयावृत्त्यादेव विशिष्टफलप्राप्तिः स्यादिति त्रिचत्वारिंशत्तमम् वैयाहत्यमाह मूलम्-वेयावच्चेणं भंते जीवे किं जणेइ ?। वेयावच्चेणं तित्थयर नामगोत्तं कम्मं निबंधइ ॥ सू० ४३ ॥ छाया-वैयावृत्येन भदन्त ! जीवः किं जनयति ?। वैयावृत्येन तीर्थकर नाम गोत्रं कर्म निवध्नाति ॥४३॥ टीका-'वेयावच्चेणं' इत्यादि हे भदन्त! वैयावृत्त्येन व्याहतस्य-शुभव्यापारवतो भावः कर्म वा वैयात्यम् । आहाराद्यानयनेन साहाय्यम् , अनुकूलेन चरणमर्दनादिना सेवनमपि वैयावृत्यं तेन, जीवः किं जनयति ?, भगवानाह-हे शिष्य ! वैयावृत्येन तीर्थकरनाम गोत्रं कर्भ निवध्नाति,वैयावृत्यं कुर्वन् तीर्थंकरनामगोत्रं कर्म मुपार्जयतीत्यर्थः॥४३॥ का पालन करना, यह सब स्थविर कल्पिक साधुओं का वेष है। इसको धारण करना इसका नाम प्रतिरूपता है ॥४२॥ प्रतिरूपताके सद्भावमें भी वैयावृत्त्यसे ही विशिष्ट फलकी प्राप्ति होती है इसलिये सूत्रकार अब तैतालासवे बोलमें वैयावृत्त्यको कहते हैं - वेयावच्चेणं' इत्यादि। अन्वयार्थ-(भंते वेयावच्चेणं जीवे किं जणेइ-भदन्त ! वैयावृत्येन जीवः कि जनयति) है भगवन् ! वैयावृत्यसे जीवको क्या लाभ होता है ? उत्तर-(वेयावच्चेणं तित्थयरनामगोत्तं निबंधइ-वैयावृत्येन तीर्थकर नामगोत्रं निबध्नाति) वैयावृत्यले जीव तीर्थंकर नामगोत्र कर्मका बंध करता है। आहार आदिका लादेना इत्यादि किसी प्रकारकी सहायता पहंचाना वैयावृत्व है। यह आचार्य उपाध्याय आदिके भेदसे दस प्रकारकी होनी है ॥४३॥ સાધુઓ માટે શાસ્ત્ર મર્યાદા અનુકૂળ સાધુ વેષ છે. આને ધારણ કરે એવું नाम प्रति३यता छे. ॥ ४२ ॥ પ્રતિરૂપતાના સદૂભાવમાં પણ વૈયાવૃત્યથી જ વિશિષ્ટ ફળની પ્રાપ્તિ થાય છે. 20 भाटे वे सूत्र तलासमा मालमा वैयावृत्यने है-" वेयावच्चेण" अन्वयार्थ-भते वेयावच्चेणं जीवे कि जणेइ-भदन्त वैयावृत्येन जीवः किं जनयति 3 भगवान ! यकृत्यथा अपने शुसास थाय छ ? उत्तर-वेयावच्चेणं तित्थयरनामगोत्तं निबंधइ-वैयावृत्येन निर्थकरनामगोत्रं निबध्नाति यावत्यथा જીવ તીર્થકર નામ ગોત્ર કેમને બંધ કરે છે. આહાર આદિનુ લાવી આપવું, વગેરે પ્રકારની કેઈ પણ સહાયતા કરવી તેનું નામ વૈયાવૃત્ય છે. એ આચાર્ય --पाध्याय माहिना मेथी में प्रा२नी छे. ॥४३॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy