SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ०२९ सहाय प्रत्याख्यानफलवर्णनम् ३९ ३०५ संभोगादिप्रत्याख्यानानि च प्रायः सहाय प्रत्याख्याने कृते सुखेन भवन्तीति एकोनचत्वारिंशतमम् तदुच्यते मूलम् - सहायपच्चक्खाणेणं भंते! जीवे किंजणेइ ? | सहायपच्चक्खाणं एगीभाव जणेइ । एगभावभूए य णं जीवें एगत्तं भावेमाणे अप्पसदे अप्पझंझे अप्पकल हे अप्पकसाए अप्पतुमंतु मे संजमबहुले संवर बहुले समाहिब हुले यावि भवइ ॥ सू०३९॥ छाया - सहाय प्रत्याख्यानेन भदन्त ! जीवः किं जनयति ? | सहायप्रत्याख्यानेन एकीभावं जनयति । एकीभाव भूतोऽपि च खलु जीव एकस्वं भावयन् अल्पशब्दः, अल्पझंझः, अल्पकलहः, अल्पकषायः, अल्पत्वं त्वः, संयमवहुलः, संवरबहुल: समाधिहुलचापि भवति ॥ ३९ ॥ टीका- ' सहाय पच्चक्खाणेणं' इत्यादि हे भदन्त ! सहायमत्याख्यानेन= सहायाः = साहाय्यकारिणः, स्वगच्छवर्तिनः साधवस्तेषां प्रत्याख्यानं-परिवर्जनम् - अभिग्रहविशेषरूपं सहाय प्रत्याख्यानं तेन जीवः किं जनयति ? | भगवानाह - हे शिष्य ! सहायप्रत्याख्यानेन एकीभावम् - एकत्वं - गच्छवर्तित्वेऽपि साधुसमुदाये स्थितोऽपि रागद्वेषरहितत्वेन एकाकित्वं ज ये संभोग आदिप्रत्याख्यान प्रायः सहायकों के प्रत्याख्यान करनेपर सुख से साध्य होते हैं यह बात सूत्रकार उन्चालीसवे बोल में कहते हैं -' सहाय पच्चक्खाणेणं' इत्यादि । अन्वयार्थ - भंते सहायपच्चक्खाणेणं जीवे किं जणेइ - भदन्त ! सहाय प्रत्याख्यानेन जीवः किं जनयति) हे भगवान ! सहायकारियों के प्रत्याख्यानसे जीव को क्या लाभ होता है ? उत्तर (सहायपच्चक्खाणेणं एगीभावं जणे - सहायप्रत्याख्यानेन एकीभावं जनयति ) सहायकारियों के प्रत्याख्यान करने से जीव (साधु) आत्मा एकीभाव को प्राप्त होता है । એ સભાગ આદિ પ્રત્યાખ્યાન પ્રાયઃ સહાયકાના પ્રત્યાખ્યાન કરવાથી સુખથી સાધ્ય થાય છે. આ વાત આગણચાળીસમાં ખાલમાં સૂત્રકાર મતાવે છે– "सहाय पच्चक्खाणेणं” इत्यादि. मन्वयार्थ—भंते सहायपच्चक्खाणेणं जीवे किं जणेइ-भदन्त सहायप्रत्याख्यानेन जीवः किं जनयति हे भगवान ! सहाय अरियाना प्रत्याभ्यानथी लवने शुं साल थाय छे ? उत्तर सहायपच्चक्खाणेणं एगीभावं जणेइ-सहाय प्रत्याख्यानेन एकीभावं जनयति सहाय अरियाना प्रत्याभ्यान उरवाथी लव (साधु) आत्मा उ० ३९
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy