SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ३०६ उत्तराध्ययन सूत्रे नयति = प्राप्नोति । एकीभावभूतच = एकत्वं प्राप्तथ जीवः, एकाग्रम् - एकालम्बनत्वं, भावयन्=अभ्यस्यन्, अल्पशब्द :- अल्पजल्पको भवति । ततश्च - अल्पझंझः = गणादौ परस्परभेदजनकवचनानभिधायको, भवति । तथा — अल्पकलहः - अविद्यमानःकलहः-रोषोत्पोदकं वचनं यस्य स तथा, भवति । तथा-अल्पकषायः = अविद्यमानः कषायः क्रोधादिर्यस्य स तथा भवति । तथा अल्प तुमंतुमो भवति, अविद्यमानं तुमं तुमं इति-त्वं त्वम् इति वाक्यं यस्य सः, अल्पतुमतुम, त्वमेव एतत् कार्य कृतवान् त्वमेव सदा अकृत्यकारी वर्तसे इत्यादि प्रलपनं न करोतीत्यर्थः । तथा -संयमबहुलः-संयमः-सप्तदशविधः स बहुल:- प्रचुरो यस्य स तथा भवति । तथा - संवरबहुलो भवति, अपि च समाधिबहुलो भवति, समाधिः- चित्तस्वास्थ्य, स बहुलः प्रचुरो यस्य स तथा भवति ॥ ३९ ॥ " (एगीभाव भूए य जीवे णं एगत्तं भावेमाणे अप्पसदे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुसंतुमे संजमबहुले संवरबहुले समाहि बहुले यावि भवइ एकीभावभूतोऽपि च जीवः खलु एकत्वं भावयन् अल्पशब्दः अल्पझंझः अल्पकलहः अल्पकषायः अल्पत्वंत्वः संयमबहुलः संवरबहुलः समाधिबहुलञ्चापि भवति) एकत्वको प्राप्त हुआ वह जीव एकावलम्बन का अभ्यास करता हुआ बहुत थोड़ा बोलता है, गणादिक में परस्पर भेदजनक वचन नहीं कहता है । किसी से कलह नहीं करता है । क्रोधादिक कषायों से रहित होता है । " तूं तूं "इत्यादि अपमान सूचक शब्द का प्रयोग नहीं करता है । सत्रह १७ प्रकार का संयम इसका प्रचुरमात्रा में पलने लगता है । संवर भी बहुत अधिक होने लगता है । चित्तस्वास्थ्यरूप समाधि भी इसकी अधिक मात्रा में बढ जाती है । - भेडीलावने प्राप्त १रे छे एगीभावभूए य जीवे णं एगत्तं भावेमाणे अप्पसद्द अप्पझे अपकलहे अप्पकसाए अप्पतुमतुमे संजमबहुले संवरबहुले समहिबहुले यावि भवइ - एकीभावभूतोऽपि च जीवः खलु एकत्वं भावयन् अल्पशब्दः अल्पझझः अल्पकलहः अल्पकषायः अल्पत्वं त्वः संयमबहुलः संवरबहुल. समाधिबहुलचापि भवति એકત્વને પ્રાપ્ત અનેલ એ જીવ એકાવલ’મનના અભ્યાસ કરતાં કરતાં ખૂબજ ઘેાડુ' ખેલે છે. ગણાદિકમાં પરસ્પર ભેદજનક વચન ખેલતા નથી. કાઈથી કલહ કરતા નથી. ક્રોધાદિક કષાયાથી રહિત બને છે. “તું તું " त्यिाहि અપમાન સૂચક શબ્દોના પ્રયાગ કરતા નથી. સત્તર પ્રકારના સયમને પ્રચુર માત્રામાં પાળવા લાગે છે. સંવર પણ ઘશેા વધારે વખત થવા લાગે છે ચિત્તસ્વાસ્થ્યરૂપ સમાધિ પશુ તેની અધિક પ્રમાણમાં વધતી જાય છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy