SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ क्षमायाचनाफलवर्णनम् १६ ___तच्चालोचनादि, तस्य करणं प्रायश्चित्तकरणं तेन, जीवः किं जनयति ?। भगवानाह-प्रायश्चित्तकरणेन जीवः पापकर्म विशोधि पापकर्मणां विशोधिम्-अपनयन-निवारणं जनयति-करोति । अपि च-निरतिचारः-अतिचाररहितो भवति। तत् प्रायश्चित्तं सम्यग् प्रतिपद्यमानः कुर्वाणः मार्गः सम्यग्दर्शनलक्षणं मोक्षमार्ग, मार्गफलं च-सम्यग्दर्शनस्य फलं सम्यग्ज्ञानं च, विशोधयति-निर्मली करोति । ततश्च आचार-चारित्रं, तत्फलं-तस्य फलं मुक्तिं च, आराधयति साधयति ॥१६॥ प्रायश्चित्तं वहता मुनिना क्षमायाचना कर्तव्येति सप्तदशम् क्षमापनायाः फलमाह मूलम्-खमावणयाए णं भंते ! जीवः किं जणेइ ? । खमावणयाए णं पल्हायणभाव जणेइ। पल्हायणभावमुवगए य सवपाणभूयजीवसत्तेसु मित्तीभावमुष्पाएइ । मित्तीभावसुवगए य जीवे भावविसोहि काऊण निभए भव ॥ सू०१७ ॥ ___छाया-समापनतया खलु भदन्त ! जीवः किं जनयति ?। क्षमापणतया खलु प्रहलादनभावं जनयति । प्रह्लादनभावमुपगतश्च सर्वप्राणभूतजीवसत्त्वेषु मैत्रीभावमुत्पादयति । मैत्रीभामुपगतश्च जीव भावविशोधि कृत्वा निर्भयो भवति।।मु०१७॥ टीका-'खभावणयाए' इत्यादि हे भदन्त ! क्षमापनतया क्षन्तव्योऽयं मत्कृतापराधः, पुनरेवं न करिष्यामी । इस प्रायश्चित्तके आलोचना आदि भेद हैं । जो लाधु इस प्रायश्चित्त को अच्छी तरह करता है वह अपने पाप कोको दूर करता हुआअतिचार रहित बन जाता है। इससे यह मार्ग और मार्गके फलको निर्मल करके आचारकी प्राप्ति करता हुआ उसके प्रभावसे मुक्तिको सिद्ध कर लेता है।।१६ प्रायश्चित्त वहन करनेवालेको अपने अपराधकी क्षमा-क्षमायाचना करनी चाहिये सो सत्रहवे वोलमें क्षमापनाका फल कहते हैं-'खमावणयाएणं' इत्यादि। ___अन्वयार्थ (अंते खमावणयाए णं जीवे किं जणयइ-भदन्त ! क्षमा આ પ્રાયશ્ચિત્તના આલેચન આદિ ભેદ છે. જે સાધુ આ પ્રાયશ્ચિત્તને સારી રીતે કરે છે તે પિતાના પાપ કર્મોને દૂર કરીને અતિચાર રહિત બની જાય છેઆનાથી તે માર્ગ અને માર્ગના ફળને નિર્મળ કરીને આચારની પ્રાપ્તિ કરતાં કરતાં એના પ્રભાવથી મુક્તિને સિદ્ધ કરી લે છે. કે ૧૬ || પ્રાયશ્ચિત્ત વહન કરવાવાળાએ પિતાના અપરાધની ક્ષમાપના કરાવવી જોઈએ. से क्षमापनानु ३॥ सत्तरमा माससi 3 -"खमावणयाएणं " त्यादि। मन्वयार्थ --भंते खमावणयाए णं जीवे किं जणेइ-भदन्त क्षमापनया
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy