SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ३५८ उत्सराध्ययनसूत्रे पावं छिदइ जम्हा, पाच्छित्तं भण्णए तेणं । पाएण वाऽवि चित्तं, विसोहए तेण पच्छित्तं ॥१॥ छया-पापं छिनत्ति यस्मात् , प्रायश्चित्तं भण्यते तेन । प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥१॥ करणेणं पावकम्म विसोहिं जणेइ-प्रायश्चित्तकरणेन पापकर्मविशोधि जनयति) जीव प्रायश्चित्त करनेसे पापकर्मको दूर करता है ( आवि निरइयारे भवइ-अपि च निरतिचारः सवति) एवं अतिचार रहित होता है। (पायश्चित्तं सम्मं पडिवज्जमाणे मग्गं च मग्गफलं च विलोहेइ-तत् प्रायश्चित्तं सम्यक प्रतिपद्यमानः मार्गमार्गफलंच-विरोधयति) उस प्रायश्चित्त को जो जीव अच्छी तरहसे करता है वह सम्यग्दर्शनरूप मोक्ष मार्गको एवं उसके फलरूप सम्यग्ज्ञानको निर्मल करता है इसके बाद वह (आचार आचारफलं च आराधयति ) चारित्रको एवं चारित्रके फलरूप मुक्तिको साध लेता है। भावार्थ-प्रायश्चित्त शब्दका अर्थ सिद्धान्तकारोंने ऐसा कहा है कि जिससे पापका नाश होवे अथवा जिससे चित्तकी विशुद्धि होवे वह प्रायश्चित्त है । जैसे कहा है "पावं छिंदइ जम्हा पायच्छित्तं भण्णए तेणं। पाएण वाऽवि चित्तं विसोहए तेण पच्छित्तं ॥१॥" छाया-पापं छिनत्ति यस्मात् , प्रायश्चित्तं मण्यते तेन । प्रायेण वाऽपि चित्तं, विशोधयति तेन प्रायश्चित्तं ॥१॥ ४३ 'छ १ माना उत्तरमा ४९ छे है, पायश्चित्तकरेणेणं पावकम्मविसोहि जणेइप्रायश्चित्तंकरणेन ,पापकर्मविशोधि जनयति १ प्रायश्चित्त ४२वाथी पापमान ६२ ४२ छे. आविनिरइयारे भवइ-अपि च निरतिचार भवति भने मतियार रहित मन छे. पायश्चित्तं सम्म पडिवज्जमाणे मगं च मग्गफलं च विसोहेइतत् प्रायश्चित्तं सम्यक् प्रतिपद्यमान' मार्ग मार्गफलं च विशोधयति से प्रायश्चित्तन જે જીવ સારી રીતે કરે છે તે સમ્યગદર્શનરૂપ મોક્ષમાર્ગને અને એના ફળરૂપે સમ્યગૃજ્ઞાનને નિર્મળ કરે છે, આના પછી તે ચારિત્રને અને તેના ફળ મુક્તિને પામે છે. ભાવાર્થ–પ્રાયશ્ચિત્ત શબ્દનો અર્થ સિદ્ધાંતકાએ એ બતાવેલ છે કે, જેનાથી પાપ નાશ થાય અથવા જેનાથી ચિત્તની વિશુદ્ધિ થાય છે તે પ્રાયશ્ચિત્ત છે. જેમ કહ્યું છે– " पावं छिंदइ. जम्हा, पायच्छित्तं भण्णए तेणं,। पाएण वावि चितं, विसोहए तेण पच्छित्तं ॥ १॥" छाया-पापं छिनत्ति यस्मात , प्रायश्चित्तं भण्यते तेन । प्रायेण वापि चित्त, विशोधयति तेन प्रायश्चित्तं ॥ १॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy